पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
काव्यमान।


धुनानं कामाक्षि स्मरणलवमात्रेण जडिम-
 ज्वरप्रौढिं गूढस्थितिनिगमनैकुञ्जकुहरे ।
अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिन
 श्विरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥ १५ ॥
रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां
 मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा।
निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं
 नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥ ९६ ॥
यशः सूते मातर्मधुरकविता पक्ष्मलयते
 श्रियं दत्ते वित्ते कमपि परिपाकं प्रथयते
सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते
 [१]प्रपन्ने कामाक्ष्याः [२]प्रणतिपरिपाटी चरणयोः ॥ ९७ ॥
मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां
 प्रधत्ते कामाक्ष्यास्चरणतरुणादित्यकिरणः
यदीये संपर्के धृतरसमरन्दा कवयतां
 -परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥ ९८ ॥
सु[३]रागे राकेन्दुप्रतिनिधिमुखे पर्वतसुते
 चिराल्लभ्ये भक्तया शमधनजनानां परिषदा
मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते
 प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥ ९९ ॥
पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां
 गिरामन्ते भ्रान्तं कृतकरहितानां परिवृढे ।


  1. प्रसन्ने क-ख पाठः
  2. प्रकृति ग-पाठः
  3. क-ग-पुस्तकयोः "सुरागे' इत्यादि पदद्वन्द्व इत्यादि च पद्यं नास्ति