पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
काव्यमाला ।

कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ
 विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ ।
मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ
 मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥ ७३ ॥
परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयो-
 र्नखश्रीषु ज्योत्स्नाकुलिततुलयोस्ताम्रतलयो: ।
नि[१]लीये कामाक्ष्या नियमनुतयोर्नाकिक्तयो-
 र्निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥ ७४ ॥
स्वभावादन्योन्यं किसलयमपीदं तव पदं
 म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम् ।
वने पूर्वस्येच्छा सततमवने किं तु जगतां
 परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥ ७५ ॥
कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः
 सदैवानन्दार्द्रान्विरचयति वाचंयभजनान् ।
प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो
 मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥ ७६ ॥
चलतृष्णावीचीपरिचलनपर्याकुलतया
 मुहुन्विा लान्तः परमशिवामाक्षि परवान् ।
तितीर्षुः कामाक्षि प्रचुरतरकर्माम्बुधिममुं
 कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥ ७७ ॥
विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय-
 प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा ।


  1. बेलीये' इति क रख-पाठः