पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
पञ्चशती ।

त्वदीयः कामाक्षि स्फुरितचरणामोद महिमा
 नमोमासाटोपं नगपतिसुते किं न कुरुते ॥ ७८ ॥
विनम्राणां चेतोभवनवलभीसीम्नि चरण
 प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि ।
असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी
 विघूर्णन्ती शान्तिं शलभपरिपाटीव भजते ॥ ७९ ॥
विराजन्ती शुक्तिर्नखकिरणभुक्तामणितते ..
 विपत्पाथोराशौ तरिरपि नराणां प्रणामताम्।
त्वदीयः कामाक्षि ध्रुवमल[१]धुवह्निभववने
 मुनीनां ज्ञानाग्नेररणिरयमद्धिर्विजयते ॥ ८० ॥
समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः
 स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः
भवत्या मिन्दानो भवगिरिकुलं जृम्भिततमो-
 बलद्रोही मातश्चरणपुरुहूतो विजयते ॥ ८१ ॥
वसन्तं भत्तानामपि मनसि नित्यं परिलस-
 द्घनच्छायापूर्णं शुचिमपि नृणां पापशमनम् ।
नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं
 नमामः कामाक्ष्याश्चरणमधिकाश्चयकरणम् ॥ ८२ ॥
कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः
 प्रपञ्चव्यापार प्रकटनकलाकौशलनिधिः
अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मनिर्जनै-
 र्नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥ ८३ ॥


  1. लघुदानों भवचने' इति क-ख-पाठः