पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
कोटिविरहम्

सारन्मानाकान्ता मनसि दयितामेव सतत
 कथावन्धेस्तस्याः कथमपि स कालं क्षमितवान् ॥ ८२ ॥
निघृतधैर्यविभवे हदि नित्यमित्थं
 निध्यायतः प्रियतमा प्रतिपत्रदैन्यम् ।
अल्पीयसैव समयेन समुज्जम्भे
 पुष्पायुधातिरतिमानमसातापा ॥ ८३ ॥
उरसि निहितं मुक्ताहार क्षिपन्नहिशङ्कया
 मलयजरसं मन्वानोऽन्तर्महाविषसोदरम् ।
पुषि सहसा जातवेदो हिमाम्बुनिषेचने
 शिवशिव बभूवाय साय क्रमासुहृदामसौ ॥ ८४ ॥
गमिष्याम्यवाहं गतदुरभिमानः परिसर
 प्रियाया हीही मां पुनरपोयुननु जनाः ।
कथं वा सोदव्यो मदनपरितापः स्थितमिदं
 न सा द्रष्टव्या मे स्फुरति हृदये सैव तरुणी ॥ ८५ ॥
इति बहुविधविकल्पदोलाधिरूढे कान्ते सा तुः--
याते च कोपविचशे दुयिते वगेहा-
 धोते च चेतसि मनागनुतापलेशे ।
सा भामिनी तद[१]नुनीतिधृताग्रहापि
 सौभाग्यलोभचकिता न चचाल तल्पात् ॥ ८६ ॥
उत्थाय सेयमुदितस्मृतिरुत्पलाक्षी
 तत्पादनत्पतरसाध्वसनुद्यमाना ।
मत्वा बहिस्तमनिरीक्ष्य युवानमारा-
 दुद्वेलशोकविवशीकृतमानसाभूत् ॥ ८७ ॥


  1. अनुनीतिरनुनयः