पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
काञ्यमाला ।

का सा कामिनि कथ्यतां तव सदा या मानसे वर्तते
 सा चेच्चण्डि... त्वमेव समये यातं तदैतद्गते ।
अद्याप्येवमिदं शपे चरणयोर्दृष्टे विवादैरलं
 स्वप्नः किं न्वयमम्बुजाक्षि सकलं स्वप्नोपमं दृश्यते ॥ ७६ ॥
 परिचयवशादस्या रागः थः किमु सप्रित
  धृतरुचिरभूदन्यस्मिन्वा न वेनि नवें जने ।
 किम तमुपभोगोद्रेकामे गतं किमु शुन्यता (?)
  न पुनरधुना मानस्थान मनागपि लक्षये ॥ ७७॥
 गतधृतिरिति तत्तत्तर्कग्रन्कर्कशेन
  सरपरिमक्शोकेनाकुलीमूतचेताः ।
 क्षणमथः धृतमौनं यलसंस्तम्भिता.
  नतवदनमतिष्ठत्संनिधौ सनताङ्ग्याः ॥ ७८ ॥
तथा विषीदन्तमनन्यसंश्रयं न किंचिंदेषा निजगाद भासिनी
अतिप्रमाणारुणितेन केवल दिपक्षतीवक्षत चक्षुषा रुषा ॥ ७९ ॥
 आरोपितागसम[१]नागसि मय्यकम्मा-
  न्मानोद्धरामनुनयोक्तिभिरप्यसाध्याम् ।
 एना त्यजाम्यहमिति क्षणजातबुद्धिः
  क्रुध्यन्नसौ कृतघनश्वसित प्रतस्थे ॥ ८० ॥
अथ विलम्ब्य विलम्ब्य शनैः शनैः प्रियतमानुगतिं प्रतिपालयन् ।
नियतिमेव मुहः परिगर्हयन्निजमवाप चिरेण निकेतनम् ॥ ८१ ॥
 चिराद्दृष्टैरिष्टैर्विदितनिखिलात्मीयचरितै-
  वैसन्गेहे साकं सुमधुरवचोभिः सहचरैः ।


  1. निरपराधे मायि समारोपितापयधाम्.