पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
काव्यमाला।

अपश्यन्ती कान्तं किमिदमिति चिन्तापरवशा
 विनिन्दन्ती द्वैवं मुहुरधिकदूनेन मनसा ।
क्षिपन्ती बाप्पाम्भ:प्रसरकलधे दिक्षु नयने
 क्षणं तस्थौ तन्वी कुचनिहित[१]बाहासरसिजा ॥ ८८॥
स्थित्वा किंचन वञ्चिलामि विधिनेत्युत्कापमानान्तरा
 पश्यन्ती बजतः पदानि कमितुस्तन्वी बहिः प्राङ्गणे ।
भूयः खीयमुपेत्य वासभवनं मानसमारार्तित्रपा-
 शोकव्याकुलिता पपात शयने लूनेव मल्लीलता ॥ ८९ ॥
इतः प्राङिyढाः प्रणयपरिपाटीसुरभिला
 रहः क्रीडास्तास्ताः प्रियदयित विस्मृत्य हृदये।
इदानी मामीपत्कलहकलुषीमूतहृदया-
 मनापृच्छयाकाण्डे यदसि चलितस्तकिमुचितम् ॥९०॥
यन्निमित्त परित्यक्ता पूर्व प्राणसमा मया ।
 सन्निमित्त परित्याज्याः प्राणाश्चाद्य न संशयः ॥ ९१ ॥
तत्तचिन्ताशबलहृदयां प्रान्तगात्री शयानां
 तन्वीमित्यं तपकिरणालीढवल्लीसकुल्याम् ॥
प्राप्ता दैवात्सपदि सविधं तत्सखी जातखेदा
 श्चोतन्माली (?) सरसवचना सान्त्वपूर्व बभाषेः ॥ ९२ ॥
नियसखि वदनं ते किं गलवाष्पमेत-
 द्वहति तुहिनसिक्तेनाम्बुजेनाद्य मैत्रीम् ।
अयि कथय निदानं संविभक्तं हि दुःखं
 ननु भवति जनानां सह्यपीडातिरेकम् ॥ ९३ ॥


  1. करकमला बाहाशब्दस्तु भुजावाचक एव प्रसिद्ध