पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
शृङ्गारवैराग्यतरङ्गिणी ।


सोऽलस्त अलं कृतं विहितम् । काररहितः अन्तलपारः कुन्तभारः स्यादेवेत्यर्थः । उपेन्द्रनशानाम छन्दः ।

कस्तूरिकातिलकित तुलिताष्टमीन्दु
 चित्ते चिनिन्तयसि सौख्यानिमित्तमेकम् ।
वामब्रुवां यदलिकं तदही अलीक-
 मित्यात्ययवः परया प्र[१] वदन्ति रूपम् ॥ ५ ॥

 आमभूयो श्रीणां अदालक ललाटमेक्रमद्वितीय सौंपानिमित्त सुखकारणं चित्र विचिन्लयसि । कथंभूतमलिकम् । कस्तूरिकातिलकितम् । तिलक मालं यस सिलकितम् । कस्तूरिकन्या लिलकितम् । पुनः कथंभूतमलिकम् । तुलिमाटभीन्दु । सुलितोऽष्टम्या इन्दुर्थेन सन्त । अष्टमीबन्दसत्यमित्यर्थः अहो इत्याश्चर्यः । तदाक्षिक परा अन्यथा आल्या नाना अस्वीकमिति चदन्ति सुधाः । गोधिळलाटाक्षिके वाली अवधामनिया इति नामकोषः । अलिक अलीकमित्युभयं नाम ललाटस्य । अलीक पावचः । अलिक अलीक मिथ्या जानीहोत्यर्थः ।

न भूरियं पङ्कजलोचनायाश्चकास्तिः शृङ्गाररसैकपात्रम् ।
भूः किं त्वसौं साधुतरा प्रसूते निब[२]न्धनं मोहविषद्रुमत्स्व ॥६॥

 पङ्कजलोचनायाः कमलाक्ष्या. इयं भून चकान्ति न शोभते । कथंभूता भ्रूः । शृङ्गाररसैकपात्रं शाररसस्त्र एकमद्वितीय पाने स्थानम् । अजहल्लिअत्याचपुंसकतम् । कि स्वसो भूः साबुतरा अतिशथैन साध्वी - साधुतरा। तरतति वदावः । श्रेतरा भूः भूयिः सा मोहविषद्रुमस्य मोह एव विषदुमस्तस्य निबन्धनं आविर्भाचे प्रसूते उत्पादयति । भ्रमः कथमिनि प्रश्ने सा प्रसिद्धा ! धुतरा ३ धुनो तो रो रेफ्रो यस्सा ईदृशी भूभूर्भवतीत्यर्थः । इन्द्रवज्रानाम छन्दः ॥

[३]वकुवलयदामश्यामलान्दृष्टिपाता-
 स्कृतपरमंदनाशान्विक्षिपत्यायनाक्षी


  1. "वदावे स्वरूपम् इति भूलपुस्तकपालः
  2. निर्वचन इति सूलपुस्तक" पाठः
  3. “मयि कुवलय इति मूलपुस्तकपाठः,