पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
काव्यमाला।


चिसः कष्टानां या परम्परा श्रेणिस्त्रया परिचितो युक्तः । स्त्रीणां केशान्केशाअज्ञात्वा ताजेत्यर्थः । केशाः क्लेशाः कथं स्युरिति प्रशे लसिताः लेन लकाहेग सिता बद्धाः केशाः केशा भवन्तीत्यर्थः ॥

शुद्धबोधशशिखण्डनराहुचण्डा-
 श्चित्तं हरन्ति तव बक्रकचाः कृशाङ्या
ते निश्चितं सुकृतमर्त्यविवेकदेह-
 निरिणे ननु नवक्रकचाः स्फुरन्ति ॥ ३ ॥

 हे पुमन्, कशाकशाः कृशं सुरुममा यस्याः सा तथा ये वकचा वक्रकेशात चित्तं हरन्ति । तच घेतसि चमत्कारमुत्पादयन्तीत्यर्थः १.कथंभूता वककचा: । शुद्धबोधश शिखण्डनराडचण्डाः ! शुद्धबोधो निर्मज्ञानं स एवं आशी तस्य खण्डनेऽर्थात्कदलने राहुरिव चण्डाः शूराः शुद्धबोधशशिखण्डनराहुचण्डाः । फलितार्थस्तु राहुर्यथा चन्द्र बासीकरोति तथा एते चकना ज्ञाननाशका इत्यर्थः । ननु निश्चितं ते वक्रकचाः सुकृतमीविवेकदेहनिर्दारणे । सुकृतमेव मत्यन्तस्य यो चिक एव देहस्तन निदारणे नवकचा नवाश्च ते कचाच नवकचाः । नूतनकरपाणि । ऋकचे पुनपुंसकम् । करपत्रंच' इति नामकोषः । स्फुरन्ति स्फुरद्रूपा वर्तन्ले इत्यर्थः । अन्न ककंचाः नवकंचा इति भिचश्लेष एवं चमत्कारः । वसन्ततिलकाछन्दः ॥

अलंकृतं कुन्तलभारमस्या विलोक्य लोकः कुरुते प्रमोदम् ।
वैराग्यवीरच्छिदुरं दुरन्तममुं न किं पश्यसि कुन्तभारम् ॥ ४ ॥

 अस्या नायिकायाः कुन्तलसार बदकेशसमूहम् । “कुन्तला; संयता स्युः इति कोषः । विलोक्य लोकः प्रमोद हर्षं कुरुते । कथंभूत कुन्तलभारम् । अलंकृत पुष्पादिना संस्कृतम् । अमु कुन्तल भार कुन्तभारम् । कुन्तः प्रासोऽथ मुद्रः इति नामकोषः । किं न पश्यसि । कथंभूत कुन्तभारम् । वैराग्यमेव वीरः सुभटस्तस्य छिदुरचनेदनशीलस्तम् । युनः कथंभू कुम्तभारम् । दुरन्तम् । दुष्टमन्तं प्रान्तः यस्य तम् । अन्तें तीक्ष्णत्वादु सह'मित्यर्थः । कुन्ताभार: कुन्तभारः कथं सात न विद्यतेला लकारे यस्य