पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
काव्यमाला ।


इति वहसि मुदं किं मोहराजप्रयुक्ता-
 न्प्रशमभटवधार्थ विधमून्द्रष्टिपातान् ॥ ७ ॥

 आयताक्षी । आयते विस्तीर्णे अक्षिणी यस्याः सा एवंविधा सामुद्रिश्य शिताकटाक्षाविक्षिपति प्रयुते । किविशिष्टादृष्टिपातान् । नंदकुवलयदामझ्यामलान् । नजानि यानि कुवलयानि तेषां दाम माला. तद्वच्छयामला: कृष्णासाश्यामलान् । घुनः किं विशिष्टान्दृष्टिपातान् । कृतपरमदुलाशान्कृतः परमदस्य नाशो यैस्तान् । इति मुदं इर्ष किं वहसि पासोधि । अमून्दृष्टिपातभा शमः शान्तिभावः स एव भदस्तस्य वधार्थम् । मोहराजप्रयुतान् । मोह एवं राजा मोहराजः । 'राजाहासखिभ्यष्टच्' समासान्तः । तेन प्रयुतान् ऋष्टिपातान् सरवारिपातान् । 'तरवारिरपि द्वौ च ऋष्टिरिटी अखण्डको' इति नामकोषः । विद्धि जानीहि । इंष्टिपातान् ऋष्टिपातान जानीहि । तरकथा । कृतपरमदवाशान् । कृतः परमः सर्वात्मना दख: दकारस्य नाशो यत्र ते कृतपरमदनाशास्तान् । दृष्टिपातशब्दे दकारनाशे ऋष्टिपात इति स्यादेव । मालिनीनाम छन्दः ॥

तस्याः कोपपदं यदाननमहोरात्रं स्मरन्नात्मनः
 संतापं वितनोषि काननमहो ज्ञात्वा सखे तत्यजेः
[१] तस्मिन्वसता मनोभवमहासपेण दृष्टः पुमा-
 न्कार्याकार्यविवेकशून्यहृदयः क[२]स्को न संजायते ॥ ८ ॥

 है सखे, तस्याः स्त्रिया यत् आनन मुखं अहोरात्र स्मरन् स्मृतिविधयं कुर्वन् वं मात्मनः स्वस्य संतापं वितनोषि विस्तारयलि । कथंभूतं आननम् । कोअपर्द कोपस्य पदं स्थानं तत् आनन अहो इति खेडे काननं वनं ज्ञात्वा स्वं त्योः । एतस्मिन्कानने बसता स्थितिः कुर्वता मलाभवमहासण मनोभवः कामः स एव महासर्पस्तेन पुमान् दृष्टः सन् कस्कः । सर्वस्य द्वे इति द्वित्वम् । कस्कादिस्वास्सत्वम् । कार्याकार्यविवेकशून्यहृदयः । कार्य चाकार्य


  1. नास्मिन इति मूलपुस्तकपाठः
  2. क कोऽत्र नो जायते इति मूलपुस्तकपाक