पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
नक्षत्रमाला ।

भागवत्पन्न नायिका मानश्शात्रजन्य:- प्रत्युरन्यप्रियासने यूटेशानुमित्रे श्रुते । ईश्यामानो भदल्लीः तत्र वननिसिलिया ॥ इति सरबहारः । स व मध्यम मानो लघुसंध्यम गुस्वति निमा भनेत् । अपरशीदर्शनायो बोनस्खलनजस्तथा । अन्यत्रीसङ्गाजनितः ऋण निनिधो भवेत् ॥ इत्यापि तन्त्रत्र । पख्यार्थी छन्दःविवशकेषु पाहो दुलपोशमेषु श्यते यस्याः यस्योति नरम तस्याः प्रीति नागराजेन:॥ इति लक्षणात् ॥

 अन्यसंभोगदुःखित प्रति संभुगसल्यवाह-

   मौष्ठवणान्मामपरामिव त्वमवेहि तामेव निजैकदासौम् ।

   न चैकदेशे विकृतेस्पति भिन्नत्वमञ सखि कोऽपि लोके ॥ ३॥

 नौष्ठति । ओष्ठे व्रणोऽधरधानजस्तान्मामपरां सपत्रीमिव मा अमेहि । अज्ञे सस्वि, एकदेशे विकृर्विकारान कोऽपि भिन्नत्वमुपैति लाप्नोति । नाहि छिन्नपुच्छे शुनि माजोरस्यवहारो लोके । लोकन्यायसिद्धेय इति व्याकरकोऽप्युक्तम् । इयं ज्ञापकसिट्रापि । 'ग्राग्दीव्यतोऽण् इति सूत्रे भाष्ये दीग्तन्ब्दैतिशदीव्यच्छब्दानुकरणमिदमित्युक्त्वा किमर्थ विकृतनिर्देशः । एतदेव ज्ञारवल्याचार्य:-भवत्येषा परिभाषा - एकराविकरमानन्नवत्' इति । तेन निर्जरशन्दे जरसादेशः फलम् । अन्त्यमपि दूधष्पं विद्यानिलाले द्रष्टव्यम् । कान्यालेसमलंकारः-- समर्थनीयस्वार्थस्य कामाला समर्थनम् इति लक्षणात् ॥

 पूर्वमीयामानेऽनुनीता पुनः प्रणयमानिनी अमाह-

   अनुनीता पुना रोपं भेजे तामाह मानिनीम् ।

   एकस्या लक्षणं व्यक्ती सकृदेव प्रवर्तते ॥ ४ ॥

 अनुनीतेति । या पूर्वमनुनीता पुना रोषं भेजे । अत्र से प्रति लोये कृते दिलो-इति दीधः । तामाह. नायक एकत्या व्यक्त एक लक्षण सकदेव एकवारमेव प्रवर्तते । पुनः कोपो न योग्य इति भावः । प्रणयमानिलीयम् । लिये लक्षणं स्कूदेव प्रवर्तते । त्र ज्ञापक 'समा सुटि इति शुभम् । नमो वा झोपमे के इति भाष्येण लोपखापि रुपकरणस्थत्वात्मकारलोपे एकसकारके पुनस्तत्र सफारदिवे द्विसकारके पुनः सकारद्विवे त्रिसकारकरूपसिद्धौ कि सूत्रेोति तदेव शापकम् ।