पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
काव्यमाला ।


रहित्य पुनारदिल्लं । युगमविपुलद च छन्द यस्थाल: सक्षमो थुम्ने सा सुभविपुला इति लक्षणात् ।

 सख्युपभोगेच साशका नायिका गौणमुख्यन्यायं मनति निधाय दासी घटस्थ सेवने योजयामालेति वर्षयति-

   मुख्य कार्यस्य विज्ञानादासी धृष्टस्य सेवने ।

   नियोजयामास तयो रतिं ज्ञात्वा चुकोप सा ॥ ५ ॥

 मुख्य इति । मुख्य अंधाने कार्यस्य विधेयस्य विज्ञानाहासी अष्टस्य. मग भय सेवने नियोजयामास । सा तयो रति ज्ञात्वा चुकोप सरोषा बभूव । परकीयान्यसंभोगदुःखिता नायिका । नन्बेवमपि महद्भूतश्चन्द्रमाः इलन 'आमहत्तः इत्यामापत्तिस्त आह- गोणामुख्ययोर्मुख्य कार्यसंप्रत्ययः ।। गुणादागतो गौणः । अथा गोशब्दस्य जाब्यादिगुणनिमित्तोऽथी बाहीकः । प्रसिद्ध संज्ञादिरपि तदुपारोपादेव बुध्यते । मुखमिव प्रधानत्वान्मुख्यः प्रधान इत्यर्थ: । गौणे ह्यः शब्दः प्रयुज्यमानो सुख्यारेषेण प्रवर्तते । एवं चाप्रसिद्धत्वं गौणलाक्षणिकरवं चात्र गौणत्वम् । सेन नियन्त्रयामामियादों यादेशो भवत्येव । तन्त्र विशब्दार्थस्येतर विशेषणत्वेऽन्युक्तरूपमौणत्वाभावात्। अन्ये तु “परिवैविधीवामित्यत्र ढव्वव्यावृत्तये नियमापान इणः पीन्द- इत्यत्राशनहगादर्थवत्परिभाषानिया । तन्मूलकामदम् इत्याहुः ॥

 दासी नायिकायाः सान्त्वनं करोति--

   यदागमास्तगुणास्ते गृह्यन्ते तद्ब्रहाद्धिते ।

   अतस्त्वय्याबद्धभावो मामैक्षत स. सादरम् ॥ ६ ॥

 बदामा इति । यसकाशादागमो येषां ते बदाममाः, तस्यं यत्साशादोरमस्तद्वेणीमूना अशाभूतास्तद्रहाते गृह्यन्ते । अतस्त्वय्याबद्धभावः स नायको सो साडरमेक्षन । ननु प्रणिदापयतीत्यादौ दारूपस्य विधीयमाना धुसंज्ञा दापने स्वादत आह यदागमास्तद्गुणी भूतास्तद्रहणेन गृह्यन्ते' । यमुदिश्यागमो विहितः स जीमूतः शानेण तदवयववेन बोधितोऽतस्तहणेन तहारका तरोधकेन शब्दन गॅशनेबाध्यत इत्यर्थः । सन्न नहुणीभूता इत्यशों बीजकथनम्। लोकेऽपि दुरदत्तवाधिक्ये तद्विशिष्टस्यैव देवदासंग्रहणेन ग्रहण