पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'११९
नक्षन्नमाला ।

कामं कामगवी पुनः यशुरहो कि वा बहु बूमहे
 संसारे भवतस्तुलां कलयिन को बा समयों भवेत् ॥१०४॥
योऽभूद्द्राविडचक्रवर्तिमुकुयलंकारभूतस्य रे
 मौद्गस्वस्य हरेः सुतः क्षितितले वीरेश्वरः सत्कविः ।
तस्स प्रोद्गतमूक्तिनिर्मलसुधाशुद्धान्तरस्य क्षणा-
 देषा निर्मितिरुत्तमा मतिमतां नित्यं मुदे जामताम् ॥१०५॥

इति श्रीवीरेश्वरभट्टनिर्मितमन्योक्तिशकं सनासन्


त्रि[१]पाठिश्रीशिवरामप्रणीता

नक्षत्रमाला ।

सटीका।

राजभ्रलमानीता मुनिन्नन्त्रपरिष्कृताम् ।
जाह्नवीं शब्दविद्यां च चिन्त्याभिष्ठसिद्धये ॥
सिविधाताय कृतं मङ्गलं शिल्यशिक्षार्थ नियनाति----

धरात्मजारम्यमुखारविन्दमरन्दरोलम्ब उदारकीर्तिः ।
शेषाव्यसंयोगविशेषशोभो देवो मुदे वोऽस्तु शिवः स रामः ॥ १ ॥

 धरेनि | धरस्य पर्वतस्यात्मजा तस्या रम्यमुखारविन्दस्य मरन्दो मकरन्द्स्तस्यरोलम्बो भ्रमर: |उदारकीर्ति:| शेषाख्यस्य संयोगेन विशेषशोभ: | शेषस्य भूषणत्वादिति भाव: | एतादृशो देव: शिव: स प्रसिद्धो रामो वो


(१)कादम्बरीटीका,(२) दशकुनारचरितटीका ( ३ ) नक्षत्रमाला सटीका (४) रसस्नहारः सटीक (५) वासवदताटीका, एतदन्थपञ्चकमयावधिः समुपलब्धमरितः

  1. अयं शिवरामत्रिपाठी ख्रिस्तसंवत्सरीयाटादशशतकपूर्वाधसमुत्पन्नानागेशमहादप्यर्वाचीनः, यतोऽयमत्रैव दीकाया तत्कृतपरिभाषेन्दुशेखरस्मरण करोतिएतत्कृतमन्यास्तु स्वयमेवानेनात्रैव टीकासमाप्तौ. गणिताः सन्तिः तेष्वस्माभिः.