पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
रामचापस्तवः ।

यज्ज्यावल्लिविमुक्तशंकरजटाचन्द्राभवक्त्राशुग-
च्छिन्नभ्रंशितपङ्क्तिकन्धरशिरोमुण्डावलीताण्डवे ।
वेतालाः करतालयन्ति विविधं गायन्ति गोमायवः
पश्यन्ति त्रिदशाश्च कश्चन विभोश्चाप: स मे पालकः ।।९० ॥
पौनःपुन्यविलूनपातितनटत्पौलस्त्यदोर्मस्तक-
श्रेणीदर्शनभीतसिद्धवनिताप्रोन्मुक्तसंदर्शनम् ।
दूरद्रावितरौद्रराक्षसचमूनाथश्रवोदुःश्रव-
ज्यानादं जगदीशचापमगदीकर्तुं प्रवर्तेत नः ॥ ९१ ।।
दंष्ट्राभ्रूकुटिभीमवक्त्रदशकक्रोधाट्टहासप्रभा-
निष्पिष्टस्मयहारयष्टिनि दशग्रीवस्य बाह्वन्तरे ।
विस्रम्भानुपलम्भकं स्वनुदधज्जम्भारिकौतूहलं
नाराचान्निखनद्रणे रघुपतेराराधयामो धनुः ।। ९२ ।।
मुष्टीमुष्टि तलातलि प्रचलितं कव्यावशाखामृग-
व्यूहस्याहवमैहलौकिककथाप्रस्तारविस्तारकम् ।
दृष्ट्वा कष्टमिति त्रिविष्टपजने शंसत्यरं साधयं-
स्तत्कामं शरकृत्तरावणवपुश्चापो विभोर्मे गतिः ।। ९३ ॥
शश्वन्नश्वरजीवितेश्वरमुखश्रीदृश्वविश्वामरी-,
निश्वासश्वसनश्वयद्भुजमहो वैश्वानराश्वेडितम् ।
पूर्वं दुर्वहशर्वपर्वतभृतो निर्वाप्य गर्वं द्विषः
कुर्वत्सर्वसुपर्वनिर्वृतिमवेदौर्वीसुतेशं धनुः ।। ९४ ॥
पौलस्त्योपरमे परस्परबलग्राहावहेलाग्रह-
व्यग्रोद्ग्रवलीमुखावलिमुखव्यालोलकोलाहले ।
भूकन्याकमनैकपाणिनलिनन्यासेन धन्याटनि-
श्वापस्तम्भितशंभुकङ्कणनिभः शर्माणि निर्मातु नः ॥ ९५ ॥
सिद्धस्त्रीमुखबद्धहासचपलत्वङ्गत्प्लवङ्गच्छटा-
वक्त्रानुक्रियमाणकौणपतरुण्याक्रन्दितप्रक्रमे ।