पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
काव्यमाला ।

युद्धान्ते धनुरिद्धमुद्धतदशग्रीवोन्तवान्ताशर-
स्थैर्ये हृन्मम रामभद्रकरभृत्कोटीकमाटीकते ॥ ९६ ॥
गृह्णद्रामकरारविन्दनखरश्रीपुञ्जमिश्रान्तरा-
मश्रान्तं परिचिन्तये हृदि धनुर्वल्लीं रुजाशान्तये ।
लङ्कानाथनिपातजातकुतुकव्योमाङ्कसङ्घीभव-
द्गीर्वाणीरमणीयगीतिसरणीनिष्पन्नपुष्पामिव ॥ ९७ ॥
माद्यद्यातु विभिद्य यधुधि शरैरामोद्य विद्याधरी-
स्तद्वक्रोद्यतगद्यपद्यनुतिभिः सद्योऽभवद्योजितम् ।
धन्व द्योमणिवंशनद्यधिपतिप्रद्योतिशीतद्युते-
र्देवाद्यस्य तदद्य हृद्यनुपमां विद्यां प्रदद्यान्मम ॥९८ ॥
बाणाशीविषशीर्णशीकरदशीभूताम्बुराशीडितं
जन्यं शीतलशीलशालिरधुभूशीतांशुशीघ्रोद्यतम् ।
वाताशीशवशीकृतश्रि दशशीर्षाशीःऋशीयस्त्वकृ-
त्क्रव्याशीकुलशीधुशीलनहरं चिन्वीत चापं वचः ॥ ९९ ॥
चञ्चत्कुण्डलगण्डकाण्डरुहभूवाङ्मण्डलीवर्णितं
तद्ब्रह्माण्डकरण्डखण्डनगुणोच्चण्डस्वनालंकृतम् ।
चण्डीशानशिखण्डखण्डशशभृत्पाण्डित्यवैतण्डिकं
मार्ताण्डान्वयमण्डनस्य हृदि मे कोदण्डमाहिण्ड्यते ॥१०॥
बाणः श्रीरमणो गुणः फणिपतिर्लक्ष्यं पुराणां त्रयं
वोढा धूर्जटिरेव यस्य बिसवत्तद्येन लूनं धनुः ।
तेन श्रीरघुवीरबाहुयुगलेनारोपणीयं रणे
यत्कृच्छ्राद्भवति श्रियं दिशतु मे तच्चापमुच्चावचाम् ।। १०१ ।।
ये स्निह्यन्ति तपस्विनः कथमपि प्रत्याहृतैर्मानसै-
र्ये वैते विषयानुरक्तमनसो द्रुह्यन्ति नक्तंचराः ।
यल्लीलाव्यपनीयमानतमसः स्वर्यान्ति तेऽपि द्वये
तत्पुण्यं शरणीकरोमि धेरणीकन्यापरिण्यो धनुः ।। १०२ ॥