पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
रामचापस्तवः ।

ज्याघोषक्षणमक्षिपत्किल विधिर्यस्य त्रसद्भारती-
जिह्वात्यागगृहीतकण्ठवसतिस्तद्रामचापं भजे ॥ ११ ॥
कल्पान्तक्षणबद्धकौतुककरप्रस्फालितोरूत्पत-
द्भर्गोन्मुक्तमहाट्टहासपरुषज्याघोषविप्रो' 1
शार्ङ्गभृतः सुखेन वहता लघ्वीभवन्तीं तनुं
चक्रीन्द्रेण कृतस्तवं युधि विभोश्चापं शरण्यं मम ॥ ५२ ॥
संवर्तव्यतिषङ्गभङ्गुरकृपभ्रूभङ्गगङ्गाधर-
क्ष्वेडाचण्डिमगर्वखण्डननिजज्यानाददीनात्मनि ।
व्यालेन्द्रस्य दृशां सहस्रयुगले पातालवास्तव्यया
प्रस्ताव्यस्तवविस्तरं जनतया नाथस्य चापं भजे ।। ५३ ।।
काकुत्स्थस्य धनुस्तदेव कलये गर्जासृजा यज्ज्यया
बाधिर्ये भुवनत्रयस्य जनिते का मेऽस्तु का मेऽस्त्विति ।
बाणोत्खण्डितयातुवीरसुरवाग्गुम्भेन मामेहि मा-
मेहीत्यप्सरसां वचांसि च समं कुण्ठीभवन्ति द्यवि ।। ५४ ॥
अव्यादव्ययदीव्यदाशुगजवव्याधूतदिव्यापगा-
नव्याब्जव्यवसृप्तभव्यमधुपव्याजाभ्रसेव्याम्बरम् ।
क्रव्यादव्यथनोत्थनाव्यरुधिरव्याप्ताजि केव्युक्तिभि-
र्व्यङ्क्तव्यश्र्यपसव्यसव्यभगवत्पाणिव्यवस्थं धनुः ।। ५५ ।।
दुर्लङ्घाशरसङ्घसङ्गरपरिक्रामद्धनूमल्लल-
ल्लाङ्गूलाग्रनियन्त्रितप्रतिभटक्रव्यादरोदध्वनिः ।
यज्ज्यागर्जितपूर्णकर्णविवरैर्नामानि वैमानिकैः
शर्मार्थे नमिकर्म धार्मिकविभोस्तत्कुर्महे कार्मुकम् ॥ ५६ ।।
खड्गान्पातयतः शरान्विकिरतः शक्तीस्तनौ मुञ्चतः
पद्भ्यां मृद्गति मुष्टिना घ्नति तलेनाविध्यति द्वेषिणः ।
उत्साहं जनयत्प्रभञ्जनसुते तत्साधु भूयो रणे
ज्यानादै रघुनाथकार्मुकवरं शर्माणि निर्मातु नः ॥ १७ ॥