पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

एकं देहभृतामुभे हुतनुजस्त्रीण्यामयानां प्रभो-
श्चत्वारि द्रुहिणस्य पञ्च विषमापाङ्गस्य षट् शाङ्करेः ।
सप्त त्रीणि च रावणस्य फणिनां पत्युः सहस्रं तुद-
ज्ज्यानादेन शिरांसि संयति धनुर्यातुद्रुहः पातु नः ॥ ४५ ॥
शाक्रं स्मारय चाण्डिकं विकलय ब्राह्मं समुत्सारय
स्कान्दं तर्जय यानमित्यधिरणं यत्क्रीडति ज्यास्वनैः ।
तूर्णे विस्मितसिद्धचारणगणप्रस्तूयमानस्तव-
व्याप्ताशेषदिशे नमोऽस्तु धनुषे सप्ताश्ववंशप्रभोः ।। ४६ ।।
नश्यन्निद्रमहापुमांसि नटनक्रीडाचलक्रौञ्चभि-
द्वाहाञ्चत्तनुरूंहि सुम्भदमनायानाहितक्रुन्धि च ।
सीदत्कुम्भिककुम्भि सिद्धपरिरम्भारम्भियोषिन्ति खे
कुर्वाणं गुणटंकृतानि समरे कोदण्डमीडे विभोः ॥ ४७ ॥
यन्मौर्वीनिनदे निरुन्धति युधि द्यावापृथिव्यन्तरं
दृग्भिर्द्वादशभिर्विलोक्य शिखिनो यानस्य नृत्तं पुनः ।
पड्भिः स्तौति गुहो मुखैः प्रियतमापर्यायपीताधरैः
सीतान्तःपुरधन्व तन्मृडजटाशीतांशुवक्रं भजे ॥ १८ ॥
स्वं पाशाङ्कुशदन्तमोदकधृतौ दोष्णां चतुष्कं दिश-
न्हेरम्बो निजवल्लभामभिमृशन्काञ्चीपदे शुण्डया ।
कर्णौ च्छादयितुं विषीदति चिराद्दोरन्तरासंभवा-
द्यज्ज्याघोषविजृम्भणे युधि धनुस्तद्राघवीयं भजे ।। ४९ ।।
यद्धोषप्रथमप्रबोधितरमाप्राणेशवामेक्षण-
च्छायामीलितनाभिपङ्कजकुटीगर्भस्थितोऽप्यब्जभूः ।
कर्णैरष्टभिरात्मनोऽप्यकलितामेवाध्यगीष्ट त्रयीं
नद्धं तेन गुणेन राघवधनुर्विद्येत हृद्येव नः ॥ ५० ।।
कल्पापायवितर्ककर्कशहरव्यामुक्तभीमध्वनिं
व्यामृष्टान्तरविन्ध्यकन्दरशिलाविष्टब्धदुष्टद्विपम् ।