पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
काव्यमाला ।

एकद्वान्वपुषा दृशा त्रिचतुरान्पादाहतैः पञ्चषा-
न्सप्ताष्टान्करताडनैर्नवदशाञ्जानुप्रहारैररीन् ।
युद्धे द्रावयता कृतं हनुमता चण्डाट्टहासध्वनिं
ज्यानादेन विवर्धयद्रघुपतेश्चापं भजे संपदे ॥ ५८ ॥
आढ्यंभावुकमर्चिषा सरभसान्धंभावुकारातिना
स्थूलंभावुकहर्षवानरचमूदृष्टिप्रियंभावुकम् ।
तत्पायाद्धनुरुत्पतिष्णुविशिखं वर्धिष्णुघण्टारवं
रोचिष्णुज्यमलंकरिष्णु समरं वर्तिष्णु हस्ते विभोः ॥ ५९॥
कालीकेलिकरालमांसलरणक्ष्माधूलिपालीजल-
क्ष्वेलापेतवलीमुखालिकवलीकालिव्यलीकच्छिदम् ।
खेलन्तं गलदर्यरालकुरलाधारालदृक्कज्जलं
कालव्यालकुलीनकालियनिभं चापं विभोः शीलये ॥ ६ ॥
द्रानिश्चूषितरक्तबीजरुधिरप्राग्भारधारामिल-
च्चामुण्डामुखमण्डलोदरचलज्जिह्वालताह्वायिना ।
विद्धारिव्रजबिस्रविस्रवदसुग्व्याप्तेन दीप्तौजसा
चापः साभरणः शरेण स रणे पायादपायात्प्रभोः ॥ ६१ ॥
यत्क्षिप्तैरिषुभिर्गृहीतशिरसामायोधने रक्षसां
सद्यः स्वर्गमुपेयुषां सुरवधूतुङ्गस्तनालिङ्गिनाम् ।
वाग्भिर्मन्मथकेलिगद्गदगिरां प्राचीनवैरत्यजां
प्रक्रान्तस्तुति मे चकास्तु हृदये तद्राघवीयं धनुः ।। ६२ ।।
स्वर्गस्त्रीग्रहणाद्भयं विदधिरे ये यातुधानाः पुरा
तैरेव स्वविमुक्तबाणदलितग्रीवैर्दिवं प्रापितैः ।
स्वैरं हारयदप्यमर्त्ययुवतीरेषा ममैषा ममे-
त्यारब्धस्तुति हृष्यता वलजिता तद्रामचापं भजे ॥ ६ ॥
रोषश्लेषखराक्षराक्षसचमूपादातदातद्रुत-
क्रोशत्कीशभयापयानपरमज्याघोषघोषद्दिशम् ।