पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३६
काव्यमाला ।

काव्यमाला।
नैवामुना श्रुतिकटुक्वणना शुकेन
नैव…….. त्वयानुपम "व्यदधानयापि ।
नीतौ युवां हितविधायि पदं यथैव
मन्ये मयैव सखि संप्रति मेऽपराद्धम् ॥ १५ ॥
हारस्त्वया सखि कृतो यदि मे मृणालै-
र्वीरे न केन यदि वा विदितं मयैव ।
नाथेन वक्षसि धृतो यदतो ममाशु
संतापहार्यपि भवेत्स भुजङ्गहारः ॥ १६ ॥
मत्तेव(त्तोऽव)गच्छ सखि संप्रति 1शीतविद्यां
विश्लेषिणीमलमलं विफलक्रियाभिः ।
लोके सुखप्रदतया प्रथितानि यानि
तैर्वस्तुभिर्वरण एव परं भिषज्या ॥ १७ ॥
प्रारम्भतोऽपि पुरतः परपीडनानां
यान्त्या पदं स्वयमकारणरूढवैराः ।
यन्मां वियोगविधुरां परितप्तकामो
निष्पीड्यते मम(?) यतो भवतीभिरद्य ॥ १८ ॥
2वाक्येऽपि यार्जनकभूर्विरभङ्ग(?)दीयो
.."राक्षसीभिरनिशं न वृता सखीभिः ।
तस्या अपि प्रियसखीजनसंगम चे-
च्चित्रं क्रियामहमिवानुभवेदसस्याम्() ॥ १९ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये सख्युपालम्भपद्धतिरेकोनत्रिंशतिः ।

त्रिंशती पद्धतिः ।

तापं सरोरुहदृशामचिकित्सनीयं
विज्ञाय शीतलविधाभिरपि क्षणेन ।