पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३० पद्धतिः]
१३७
भिक्षाटनकाव्यम्

अन्तर्दधे करुणया किल तिग्मभानु-
स्तासां पुनश्चरितमद्य वयं वदामः ॥ १॥
तिग्मद्युतावपरदिक्प्रणयप्रवृत्ते
दुःखं विभाव्य रजनीमुखभावतीव्रम् ।
कस्याश्चिदंशुमलिनं विरहातुरायाः
पूर्व मुखं तदनु पूर्वदिशस्तमोभिः ॥ २ ॥
जालान्तरेण पवनः प्रविशन्कयापि
क्रु(रु)द्धो मृदु ....ढकवाटसमर्पणेन ।
लप्ते यथात्मनि तथा विशति स्वगेहे
मन्दानिलेन विरहिण्यवरोदवज्राम् ॥ ३॥
कस्याश्चिदस्तमयलम्बितपाटलिम्ना
पूष्णा सहैव पतत.....
"मायाम् ।
सख्या वियोगपरगारनियु(रु)द्यमायाः(?)
कोपात्पपात शनकैररुणः कटाक्षः ॥ ४ ॥
भीतिं यदैव विदधे कुसुमैर्हसद्भिः
".......तोयदतटान्तरितस्वरूपा ।
वामभ्रुवो विरहदर्वि ......"ताशयायाः
प्रादुर्भवन्नपि पुनर्नत...."हिमांशुः ॥ ५ ॥
आलम्बते दिनमणिः सखि पश्चिमायां
सद्यः कयापि वि(प्यभि)हिता हरमानयेति ।
काचित्सरःसरसिजं मुकुलायमान-
मालोक्य पाणिकमलं मुकुलीचकार ॥ ६ ॥
यः पावकः प्रणयिभिर्दिवसे पृथिव्या-
मादायि चण्डमहसः किरणैरनेकैः ।
सर्वोऽपि हन्त निशि मन्मथपीडितायाः
कस्याश्चिदाशु हृदयं स विवेश तापः ॥ ७ ॥