पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४५ सूक्तिमुक्तावली । बाढं धनेन्धनसमागमदीप्यमाने लोभानले शलभतां लभते गुणौघः ॥ ५९ ॥ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये संतोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते ॥६०॥ अथ सुजनप्रक्रमः। वरं क्षिप्तः पाणिः कुपितफणिनो वक्रकुहरे वरं झम्पापातो ज्वलदनलकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा ॥ ६१ सौजन्यमेव विदधाति यशश्चयं च श्वश्रेयसं च विभवं च भवक्षयं च । दौर्जन्यमावहसि यत्कुमते तदर्थं धान्येऽनलं क्षिपसि तज्जलसेकसाध्ये ॥ ६२॥ वरं विभववन्ध्यता सुजनभावभाजां नृणा- मसाधुचरितार्तिता न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं विपाकविरसा नतु श्वयथुसंभवा स्थूलता ॥ ६३ ॥ न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घय- त्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ ६४ ॥ अथ गुणिसङ्गप्रक्रमः । धर्मं ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः पुमा- न्काव्यं निष्प्रतिमस्तपः शमदमैः शून्योऽल्पमेधः श्रुतम् । १.'शमदमाशून्यो' क.