पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । तोयत्यग्निरपि स्रजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपां- नाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद्ध्रुवम् ॥ ४०॥ अथ परिग्रहप्रक्रमः। कालुष्यं जनयञ्जडस्य रचयन्धर्मद्रुमोन्मूलनं क्लिश्नन्नीतिकृपाक्षमाकमलिनीं लोभाम्बुधिं वर्धयन् । मर्यादातदनुटुजञ्छुभमनोहंसप्रवासं दिश- न्किं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः ॥ ४१॥ कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्रं द्वेषदस्युप्रदोषः । सुकृतवनदवाग्निर्मार्दवाम्भोदवायु- र्नयनलिनतुषारोऽत्यर्थमर्थानुरागः ॥ १२ ॥ प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः पापानां स्वनिरापदां पदमसध्यानस्य लीलावनम् । व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कले: केलीवेश्म परिग्रहः परिहृतेर्योम्यो विविक्तात्मनाम् ॥ ४३ ॥ वह्निस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि- स्तद्वल्लोभघनो घनैरपि धनैर्जन्तुर्न संतुष्यति । न त्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं यात्यात्मा तदहं मुधैव विधाम्येनांसि भूयांसि किम् ॥ १४ ॥ अथ क्रोधप्रक्रमः। यो मित्रं मधुनो विकारकरणे संत्राससंपादने सर्पस्य प्रतिबिम्बमङ्ग्दहने सप्तार्चिषः सोदरः। चैतन्यस्व निषूदने विषतरोः सब्रह्मचारी चिरं स क्रोधः कुशलाभिलाषकुशलैर्निर्मूलमुन्मूल्यताम् ॥ ४५ ॥ १. जलस्य मूर्खस्य च. २. 'मोहषनो' क. . ३. अन्यदहने क. .