पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

34 सूक्तिमुक्तावली । वृत्तात्समुल्लसितचित्तवचःप्रसूतेः श्रीदेवनन्दिमुनिचित्तवचः प्रसूतेः । यः पाठकोऽल्पतरजल्पकृतेस्त्रिसंध्यं लोकत्रयं समनुरञ्जयति त्रिसंध्यम् (१) ॥ २५ ॥ तुष्टिं देशनया जनस्य मनसो येन स्थितं दित्सता सर्वं वस्तु विजानता शमवता येन क्षता कृच्छ्रता । भव्यानन्दकरेण येन महतां तत्त्वप्रणीतिः कृता तापं हन्तु जिनः स मे शुभधियां तातः सतामीशिता ॥ २६ ॥ इति श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् ।


श्रीसोमप्रभाचार्यविरचिता (सिन्दूरप्रकरापरपर्याया) सूक्तिमुक्तावली। सिन्दूरप्रकरस्तपः करिशिरःक्रोडे कषायाटवी- दावार्चिर्निचयः प्रबोधदिवसभारम्भसूर्योदयः । मुक्तिस्त्रीकुचकुम्भकुङ्कुमरसः श्रेयस्तरोः पल्लव- प्रोल्लासः क्रमयोर्नखद्युतिभरः पार्श्वप्रभोः पातु वः ॥ १ ॥ सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यताः सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् । किं वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं कर्तारः प्रथनं न चेदथ यशःप्रत्यर्थिना तेन किम् ॥ २ ॥ १. चक्रवन्धपद्यमेतत्. तत्र तृतीयवलये 'देवनन्दिकृतिः' इत्युद्ध्रियते. २. अस्थाः सूक्तिमुक्तावल्या मुद्रणावसरे पुस्तकत्रयमस्माभिरासादितम्, तत्र प्रथमं जयपुरीयविद्या- विभागाध्यक्ष 'मास्टर ऑक् आर्टस्' इत्युपाधिमण्डितश्रीयुतहरिदासशा स्त्रिणां त्रयोदश- पत्रात्मकं शुद्धं नातिनवीनं च क-संज्ञकम्. द्वितीयं संवेगिसाधुसत्तमशमदमादिभूषित- निष्परिग्रहश्रीशान्तिविजयाभिधानां जैनमुनीनां पत्रत्रयात्मकं प्राचीन शुद्धं च ख-संज्ञ. कम्. तृतीयमपि पूर्वोत्तमुनीनामेव द्वादशपत्रात्मकं प्राचीनं नातिशुद्धं गुर्जरभाषासंकी- गया कर्तनामरहितया संक्षिप्तटीक्रया समेतं ग-संज्ञकम्. ३. पादयोः. ४. प्रथनेन,