पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ काव्यमाला। चक्षुष्मानहमेव देव भुवने नेत्रामृतस्यन्दिनं त्वद्वक्रेन्दुमतिप्रसादसुभगैस्तेजोभिरुद्भासितम् । येनालोकयता मयानतिचिराच्चक्षुः कृतार्थीकृतं द्रष्टव्यावधिवीक्षणव्यतिकरव्याजृम्भमाणोत्सवम् ।। ११ ।। कन्तोः सकान्तमपि मल्लमवैति कश्चि- न्मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम् । मोधिकृतत्रिदशयोषिदपाङ्गपात- स्तस्य त्वमेव विजयी जिनराज मल्लः ॥ १२ ॥ किसलयितमनल्पं स्वद्विलोकाभिलाषा- त्कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात् । मम फलितममन्दं त्वन्मुखेन्दोरिदानीं नयनपथमवाप्ताद्देव पुण्यद्रुमेण ॥ १३ ॥ त्रिभुवनवनपुष्प्यत्पुष्पकोदण्डदर्प- प्रसरदवनवाम्भोमुक्तिसूक्तिप्रसूतिः । स जयति जिनराजबातजीमूतसङ्घः शतमस्वशिस्विनृत्यारम्भनिर्बन्धबन्धुः ॥ १४ ॥ भूपालखर्गपालप्रमुखनरसुरश्रेणिनेत्रालिमाला- लीलाचैत्यस्य चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनस्य । उत्तंसीभूतसेवाञ्जलिपुटनलिनीकुझलास्त्रिः परीत्य श्रीपादच्छाययास्थितभवदवथुः संश्रितोऽस्मीव मुक्तिम् ॥१५॥ देव त्वदङ्घ्रिनखमण्डलदर्पणेऽस्मि- न्नर्ध्ये निसर्गरुचिरे चिरदृष्टवक्रः । श्रीकीर्तिकान्तिधृतिसंगमकारणानि भव्यो न कानि लभते शुभमङ्गलानि ॥ १६ ॥ १. कामस्य. २. माद्यन्, ३. जिनानां गणधरदेवानां राजानस्तेषां व्रातः समूह एव मेघसंघ इति दीका. ४. वृक्षविशेषस्य. ५. अपस्थितो दूरीभूतः.