पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। सदानवसुराजिता असमराजिनाभीरदा क्रियासुरुचितालु ते सकलभारतीरा यताः ॥ ५० ॥ ते जिनास्ते तब आयता विपुला रतीमुदः भिन्याम कतैगा किनामदयामः । किंभू- तासु । रुचितामु झपासु । उनिता योग्यान । पुण्याम्वित्यर्थः । जिनाः किंविशिष्टाः । सदानवैः सासुरैः सुररूपसर्गादिभिरजिताः । असमरा अरणाः । मिनं भीति रन्ति भिन्द- न्तीति भीरदाः । 'रद विलेखने' । सकलाः सदोषाः संसार माल्यरूपा में भाराम्तेषां पर्यन्ते स्थितत्वात्तीराः । महा असदोषा भारतीरीरगन्ति रान्ति वा । यता प्रयमवन्तः। सदानं सल्यानं यद्वगु सुवर्ण सेन राजिताः शोगिताः । असमाः शोभमानाभ नाभीरदा येषां । सकला रामरता मा दीप्तिपा येणु या । यहा राइ लभया चिररूया वर्तन्ते । सदा यतिगुरोरहो नमत मानवैरश्चितं मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं मतं वरदमेन सारहितमायता भावतः ।। ५१ ॥ अहो लोकाः, यतिगुरोः सर्वेशस्य नापतो भनल्या मां शारानं नमत । सदा सर्वका- लम् । कथंभूतम् । मानवैर्मानुषैरमितं पूजितम् । सरगमीटार्थ ददाति वरदम् । एनसा पापेन रहितं त्यक्तम् । यतिगुरोः किंभूतस्य । आयतामागतः आयता विपुला भा अस्या- स्तीति मतुप् । मतं किंभूतम् । सदायति सती शोभना आयनिरागामिकालः अभूता वा यस्य तत् । गुरोरहतो रहो रहस्यभूतम् । न मतेऽभीष्ट मानौरे यस्य । चित व्याप्तम् । केन । परदमेन प्रधानोपशमेन । किभूतेन । आयता आगच्छता । मतं कथं- भूतम् । मतं सर्वस्याभिप्रेतम् । सारं च तद्धितं च । यदा सारं हितं यस्मिन् ॥ प्रभाजि तनुतामलं परमचापला रोहिणी सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुतामलं परमचापलारोहिणी सुधावसुरमीमनामयिसमा क्षमाले हितम् ॥ ५२ ।। रोहिणी देवी मयि विषये इंहितममलमनवा हितं शुभोदकं तनता कुकृताम् । मंयि कथंभूते । प्रभाजि प्रकर्षण भजत इति तच्छीले । अलमत्यर्थम् । परं प्रकृष्टम् । देवी किविशिष्टा । अचापला चापल्यमुक्का । सुधा प्रासादलेपनद्रव्यं तव तेजो यस्त्राः । यद्वा अमृतमेव द्रव्यं यस्याः । न मीभय मनति यस्याः सा अभीमनाः । सभा सका- न्तिका अक्षमाला यस्याः । प्रभाजितैस्तेजस्तिरस्कृतेर्नुता सुता । परनं चापं धनुर्ला- दीति ! आरोहणशीला । काम् । सुष्टु धावतीति सुधावा सुवेगा आ सुरमी गौताम् । अनारमनी नीरोगा सभा यस्याः सा । क्षमा लातीति शमाले मयि ।।