पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ काव्यमाल।


श्रीहेमचन्द्राचार्यविरचितं अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरखामिस्तोत्रम् । अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं स्वयंभुवं स्तोतुमहं यतिष्ये ।। १ ।। अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालरेव । विगाह्तां किं तु यथार्थवादमेकं परीक्षाविधिदुर्विग्धः ॥ २ ॥ गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशन् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्ती सत्यम् ॥ ३ ॥ खतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वा द्वयं वदन्तोऽकुशलाः खलन्ति ॥ ४ ॥ आदीपमाव्योम समस्खभावं स्याद्वादमुद्रानतिमेदिवस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः ॥ ५॥ कर्तास्ति कश्चिजगतः स चैकः स सर्वगः स खवशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम् ॥ ६ ॥ न धर्मधर्मित्वमतीव भेदे वृत्त्यास्ति चेन्न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ न गौणभावोऽपि च लोकबाधः ॥ ७ ॥ सतामपि स्यात्कचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः ॥ ८ ॥ यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् । तथापि देहाबहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥ ९॥ खयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात्परमर्म भिन्दन्नहो विरक्तो मुनिरन्यदीयः ॥ १० ॥ १. अस्या अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया एक कर्तृनामरहितटीकासमेतं नाति- शुद्ध पुस्तकमग्निमायाश्चायोगव्यवच्छेदिकाद्वात्रिंशिकाया मूलमानमेकमरमभ्यं श्रीशान्ति. विजयमुनिवरैरर्पितम्.