पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहावीरखामिस्तोत्रम् ।


श्रीजिनवल्लभसूरिविरचितं समसंस्कृतप्राकृतं श्रीमहावीरखामिस्तोत्रम् । भावारिवारणनिवारणदारुणोरु- कण्ठीरवं मलयमन्दरसारबीरम् । वीरं नमामि कलिकालकलङ्कपङ्क- संभारसंहरणतुङ्गतरङ्गतोयम् ॥ १ ॥ बाद विसागिरिमा महिमा तबेह बुद्धो न देवगुरुणा न पुरंदरेण । तं कोऽवगन्तुमखिलं जडिमालयोऽह- मिच्छामि किं तु तव देव गुणाणुमेव ॥ २ ॥ सन्तो गुणा गुणिगुरो तव हासहंस- नीहारहारधवला बहुलीभवन्ति । ते सोमसूरहरिहीरबिरश्चिबुद्ध- मायाविदेवनिवहेन मलीमसा बा ॥ ३ ।। देवं भवन्तमवहाय दुरन्तमोह- संच्छन्नवुद्धिमिहिरा इह भूरिकालम् । संसारनीरनिलये बहु संसरन्तो विन्दन्ति जन्तुनिवहा नहि सिद्धिभावम् ॥ ४॥ सासूयसंगमसुरोरुससूढदम्भ- संरम्भसंतमससंच्यचण्डभासम् । हिंसासरोरुहतमीरमणं चिरोटा- हंकारकन्दलदलीकरणासिदण्डम् ।।५।। वन्देऽहमिन्दुदलमालममन्दभद(?)- संदोहमन्दिरबरं दरकन्दकोलम् । १. स्तोत्रस्यास्यैकमेव पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिरसभ्यं दसम. पुस्तकान्तरं टीका पां नोपलब्धेति चित्कचित्संदेहो वर्तते । का.स.गु०