पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/81

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लावानके-विदूषकाख्यायिका ।।
८१
वृहत्कथामञ्जरी

विधाय अमराकार समीरमान च स द्विजः ।
देवतासमता रात्रौ तस्य जायामदर्शयत् ॥ १५०॥
ततो विप्रवितीर्णेन मन्त्रेणास्थामवतियो ।
सा निषिद्धापललनाः खयं कण्ठावलम्धिनी ।। १५१ ॥
इत्येवं संगतो देव्या स ननन्द तया वणिक् ।
देवताभिभवन्त्येव यानामिति संगमाः ॥. १५२ ॥
इति सोमप्रमाख्यायिका ॥ १० ॥
अवन्तिराजतनयो देवताभ्यां ध्रुवं व्रते।
त्वया सपपद्मावत्या च धन्यो वत्सनरेश्वरः ॥ १५६ ॥
खकृतैरेव सुकृतैरीदृशीं प्राप्यते स्थितिः ।
शापदुःखभयाकेशान्सहन्ते तु विपर्यये ॥ १५७ ॥
पुरा मार्जाररूपेण प्रियां शक्रेण धर्षिताम् ।
अहल्यां गौतमो ज्ञात्वा प्रोवाच ज्ञानलोचनः ॥ १५८ ॥
आश्रमे के प्रविष्टोऽत्र श्रुत्वेति प्राह तद्वधूः ।
मार्जार इत्यप्रभ्रंशगिरा तल्त्परिरागिणी ।। १५९ ॥
इत्युक्त्वा कुपितस्याशु तस्य शापेन वृत्रहा ।
अभूद्सयोनिसहस्राक्षॊ दृष्ट्वाऽहल्या च राघवं शीला च मुनिकामिती ॥ १५७
तिलोत्तमा सहस्राक्षॊ दृष्ट्वाहत्या च राघवम् ।
अवाप्स्यतः शापशान्तिमित्याह मुनिपुंगवः ॥१५८॥
इत्यापदो भवन्त्येव महतामपि दुष्कृतैः ।
वसन्तकस्येति वचः श्रुत्वा देयौ ननन्दतुः ॥ १५९ ॥
इत्यहल्याख्यायिका ॥ ११ ॥
पद्मावतीमुखाम्भोजमधुपो नृपतिस्ततः ।
ललासादन्तितनयावदनेन्दुसुधाम्बुधिः ॥ १६० ।।
ईयाविरहसंतापतापितापि मुहुर्मुहुः ।
इरदं मया कृतमिति प्रापावन्तिसुता धृतिम् ॥ १६१ ॥


ख. १. में ख. ३. “जुम्माशिरा ख. ४. श्री वं. ५. इत्थं ख.