पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
काव्यमाला ।

गूढं पित्रा विनिहिता नास्ति पुत्रीति वादिना ।
सा प्राप्य यौवनं काले वसन्तमिव माधवी ॥ ११८॥
तां शक्रोत्सवयात्रायां दैवाहालायनस्थिताम् ।
गुहसेनसुतोऽपश्चन्नुहचन्द्राभिधो वणिक् ॥ १३९ ॥
विलोक्य मन्मथशरासारजर्जरितस्मृतीः ।
सोऽहमवद्दीर्घनिःश्वासस्तत्पक्षपवनैरिव ॥ १.४० ॥
गुहसेनः सुतं दृष्ट्वा सरोन्मादवशीकृतम् ।
ययाचे ज्ञातवृत्तान्तो धर्मगुप्तसुतां स्वयम् ॥ १४१ ॥
न ददौ नास्ति पुत्रीति यदा तो जनकोऽभ्यधात् ।
तदा तदर्थसाहाय्ये वने रत्नप्रदो नृपम् ॥ १४२ ।।
ततो राजबलाक्रान्तो धर्मगुप्तः सुतां ददौ ।
स्पर्शं न दूषणीयमित्याभाष्य भयाकुलः ॥ १४३ ।।
वणिक्पुत्रः कृतोद्वाहः शय्यायं वचसा पितुः
तां प्राप्य मुदितोऽपश्यद्भिम भ्रुकुटिविभ्रमात् ।। १४४ ॥
क्रोधोत्तालाङ्गुलिभ्रान्त्या तया क्षिप्रं निपातितः ।
जनको गुहचन्द्रस्य भस्मीकृत इवाग्मिना ॥ १४५ ॥
ततस्ता सानुगो मेहे प्रौढामग्निशिखामिव ।
नानुलोकेन पस्पर्श नानुमेने च सोऽनिशम् ॥ १११६ ॥
रावसेनापि वध्यायन्यत्या व्यासपीमिव ।।
तो चम्किलनकता महे. ही खावाकुल । ४७ ||
ततः कदाचिदासाद्य मित्रमन्लागतं द्विजम् ।।
अतीयवद्रतपर सहोगा इल्पवाहनः ॥ १४८ ।।
भाजी हिलापुरुषो विजयपनारी गृहः ।
जामताक अलेकां तस्य वाञ्छितसिद्धये ॥ १३९ ॥


खमिया ख. खज़ायाँ ख. ४. स्प्रिट स. ५. मनाम-

मक रिजातूर ख. ६ स हेतोह ख, ७. 'मुख