पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
काव्यमाला ।

ततः कदाचित्तं राज्ञः प्रतिमापट्टमद्भुतम् ।
अपश्यमहमेकान्ते भूतनान्तःपुरे स्थितम् ॥ ११७ ।।
तत्र सर्वगुणोपेतां दृष्ट्वा नरपतेस्सनुम् ।
विद्युहत्ताभिधां देवीं विलोक्य स्फुटलक्षणाम् ॥ १५८ ॥
मानोन्मानप्रमाणज्ञचित्रवैचित्र्यसिद्धये ।
ध्यात्वाहं तिलकं वस्या गुपदेशे न्यवेशयम् ॥ १.५९ ॥
ततः संपूर्णलावण्या कदाचिदवलोक्य ताम् ।
चिवस्था महिषी राजा चुक्कोप्रेभ्योविनष्टधीः ।। १६० ॥
जघने लक्षण देव्याः केनेदमुपयादितम् ।
बादृष्ट्वा विहित मन्ये प्राहेत्यन्तःपुराश्यात् ।। १६१ ।।
देव कात्यायनेनेदं न्यस्त मन्निवरेण ते ।
इति वर्षधरामकुल्ला करालमुवाच सः ॥ १६२ ।।
पापो वररुचिः क्षिप्रं हन्यतामिति तद्वचः ।
प्रतिगृथैव मामेत्य शकटालो गृहेऽवदत् ॥ १६३ ॥
राज्ञा तब बधो दिष्टश्चित्रे तिलककारिणः ।
कर्ता नास्मि च तद्वाक्यं स्वं हि देवो न मानुषः ॥ १६४ ॥
अयलेन समर्थस्त्वं निहन्तुसपकारिणम् ।
इति ज्ञात्वा मया भीत्या रक्षितोऽसि न गौरवात् ॥ १६६ ॥
दुनीयाभिहतो राजा ध्रुवमेव विनयति
नौरिबांकणेवाय श्रीविहीना हि सौदति ॥ १६३ ॥
असमीक्षितकारित्वाच्छोच्यो नन्दस्त्वया बिना ।
आदित्यवर्मणो राज्ञः किं कथा न श्रुता त्वया ॥ १६७ ॥
इल्सक्स्वा संकटालो मा धृत्वा नूतः समन्दिरे
हतो मयोति राजानं चौर-हला व्यजिज्ञपत् ॥ १६८ ॥
निछहौल तु मा राजा ज्ञाधा पुरनिवासिनः ।
शुभुवुद्ध खसालमा पन्धुहीना इवानिशम् ॥ १३९ ॥


बुढ्योहामिल है दुनियातहतो ख..कलयो ख