पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. कथापीठे-आदित्यवर्मकथा ।।
१९
बृहत्कथामञ्जरी

योऽयं शिशिरसंकाशशापाक्लयसंकुलः ।
करालस्तालविटपी च्छन्नोऽत्र श्रोष्यसि स्थितः ॥ १४५ ॥
इत्यहं तद्गिरा गूढं स्थितस्तालतरोरधः ।
अर्धरात्रे महाकायामपश्यं रजनीचरीम् ॥ १४६ ॥
कृतानुयात्रा विकटाकारराक्षसपुत्रकैः ।
दीप्तोलकेशनयनां कालरात्रीनिवापराम् ।। १४७ ॥
ततो मातुः प्रणयिनां निबिडाडिम्भरक्षसाम् ।
भोजनं देहि देहीति तेषामशृणवं गिरः ॥ १४८ ॥
प्रातर्विशसिता पुत्राः स विप्रो राजशासनात् ।
दिनमेकं परित्रातो मनिणा मत्स्यहासतः ॥ १४९ ॥
तस्यैव मांसः षण्मासांस्तृप्तिं यास्यथ बालकाः ।
मातुः श्रुत्वेति पप्रच्छुस्ते मत्स्यस्मितकारणम् ॥ १५० ।।
साब्रवीदीर्ष्यया राजा मूर्खो द्विजवघे विभुः ।
अन्तःपुरेषु स्त्रीरूपान्न वेत्ति पुरुषान्स्थितान् ॥ १६१ ।।
एतन्मत्स्येन हसितं श्रुत्वैतद्राक्षसीवचः
प्रातविदितवृत्तान्तो नरेन्द्रमवदं रहः ॥ १५२ ॥
अन्तःपुरेषु स्त्रीरूपाः खितास्ते मा द्विजे बुध ।
अजातश्मश्रवो देवदेवीनां दयिता नराः ॥ १५३ ॥
मत्स्यस्य हसिते हेतुरयमेव नरेश्वर ।
श्रुत्वेति ताचरानराजा निजग्राह प्रियाश्च ताः ॥ १९४ ॥
योगनन्दमत्स्यहासकथा ॥ ३ ॥
अथ कालेन भूपाले सर्वास्थानसभास्थिते ।
प्रतिज्ञा चित्रवैचित्र्ये कृत्वा चित्रकरोऽविशत् ॥ ११५ ॥
स चिन्तयित्वा चित्रज्ञो राजानं दयितासखस् !
लिलेख लेखकुशलः प्रतिबिम्बमिवाम्बुनिः ।। १५६ ॥


शिखरिखं.

२. 'प्रतिमा चिख.