पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लावान के-विदूषकाख्यायिका ।।
८९
वृहत्कथामञ्जरी

दृष्ट्वैव दीप्तनेत्रस्य जीर्नजागरसंनिभम् ।।
आग्नेयानासिना बाहुं तस्य दीर्घं चकर्त सः ॥ २४८॥
मृणालनालनिर्लूने पत्तिते दोष्णि भूतले ।
दुद्राव विस्रवद्रक्तस्ततो निशि निशाचरः ॥ २४९ ॥
प्रातस्तत्कर्मतुष्टोऽथ देवसेनो नृपः सुत्ताम् ।
विदूषकाय पददौ लक्ष्मी बाहुततेजसे ॥ २५० ।।
दिव्यनारीमिवारण्यभोगप्राप्तां सुरद्विषा ।
स तां नेत्रोत्पलां प्राप्य स विलासमुखाम्बुजाम् ॥ २५१ ।।
किंचित्कालं नृपगृहं स्थित्वा राजसुतां प्रियः ।
प्रययौ संस्मरन्भद्रामनिद्रो विद्रुताशयः ॥ २९२ ॥
समुद्रतीरमासाद्य तरङ्गगणभीषणम् ।
स्कन्ददासेन वणिजा प्राप्तसख्यं प्रियंबदः ।
आरोह प्रवहणं तस्युद्यतपताकिनः ॥ ९५३ ।।
ततो महायुधे मध्ये विचचाल न चेटकः ।
कर्णधारण विधृतो व्याधवातगतागतः ॥ २५४ ॥
तस्मिन्रुद्धे प्रवहणे सानन्दे सार्थकर्मणि ।
स्कन्ददासोऽवदन्सास्रं शोचन्स बिपुलां श्रियम् ॥ २५६ ॥
बलेन यः प्रवहणं प्रेरयेद्रविणादिह ।
अर्धे तस्मै प्रदास्यामि कन्यां चायतलोचनाम् ॥ २५६ ।।
विदूषकोऽथ कारुण्याद्विहस्य धनदायिनम् ।
ममज्ज ग्रथितो: "मकराकरवारिणि ॥ २६७ ॥
निमज्य प्राणिसंघायां लग्नां ग्रन्थिममोचयत्
तस्मिन्विमुक्ते स वणिक्छित्वा रज्जुलतां ययौ ॥ २५८ ॥


१८. 'दृष्टा प्रदीपः सहसा जी स. 'बापीमिवानन्यगजगुप्तां सुरद्विपः ख.

३. 'न' ख. , 'तस्मिन्महाम्बुधेमध्ये ख. रचितः प्रस्तावस्तुगतां गतः ख. ६. निरुद्ध चणिजामाक्रन्दे व्योमसर्पिशाम्'ख. ७. 'दहम्' व. ८ 'ममज्ज रज्जूप्रथितो मकरालयकारि दिख.