पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
काव्यमाला ।

कपालकुहरमान्तिक्षिसहुंकारमास्तम्
कङ्कालकलितोत्तालवेतालवलयाकुलम् ॥ २१०॥
सूत्कारिमेदीविटवितानलंचयाचितम् ।
निशीथमिक नारालि मङ्कारमैचकम् ॥ ११ ॥
विन्ध्याचलमिवालोलपलाशितैरुसंश्रयम् ।
बहुपुण्यजनव्या महापथमिचायतम् ॥ २१२ ।।
संग्राममिव निःसत्त्वजनजीवितखण्डनम् ।
वेश्याचित्तमिवानेकनरसंहारदारुणम् ॥ २१३ ।।
दारिद्यमिव दुःखाना प्रत्ययाणां निकेतनम् ।
स्मशानं तत्र दृष्ट्वासौ न चकम्पेऽप्यनाकुला ॥ २१ ॥
तेषां शूलनिविष्टानां त्रासकारिविकारिणाम् ।
आदाय नासिकां तूर्णं परित्रानम् ददर्श सः ॥ २१६ ।।
तं घोरमठकासीन ध्यानस्तिमितलोचनम् ।
पश्यन्स कौतुकस्थानं तच्छायायामलक्षितम् ॥ २१६ ॥
परिवाद सर्पपान्प्रेतनाभिमध्यसमुद्भुतान् ।
आदाय प्रेतकारूढो ययौ शून्यसुरालयम् ॥ २१७ ।।
प्रणम्य चण्डिकां तन्न तदाज्ञां प्राप्य देहि मे
आदित्यसेनतनया पहारमिति स्फुटम् ॥ २१८ ॥
छायेवानुगतस्तस्य सर्वं श्रुत्वा विदूषकः ।
प्रदध्यौ वागतमायापरिचाणको क्षण। ।। २१९ ॥
बाचकोऽपि अयोनेक तो कन्यां राजमन्दिरात् ।
आनिनाय महामायः क्रन्दन्तीं प्रेतवाहनः ॥ २२० ।।
तां हन्तुमुद्यतं दृष्ट्वा कृपाकोपकरम्वितः ।
जहारास्य शिरश्छित्वा त्रस्तां भूपतिकन्यकाम् ॥ २२१ ।।
पितुः पुरोहितं दृष्ट्वा किंचिन्दुमीलितेक्षणा ।
गाढं जग्राह तं कण्ठे साकस्पतरलाकृतिः ॥ २१२ ॥

। वो शतसंकुलेग व.


विवि वष्टचिता। वो शतसंकुलेग व.