पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लाचानक विदूषकाख्यायिका ।।
८३
वृहत्कथामञ्जरी

युधिष्ठिरस्य साम्राज्यविजयवाप्तमासनं ।।
विलोकयन्त्रस्पतिः प्राह यौगन्धरायणम् ॥ १७ ॥
इदं दिग्विजयप्राप्त राजसूयस्य भूपतेः ।
अनिजितदिगन्तन लक्ष्यते कथमासनम् ॥ १७ ॥
तौ प्रद्योत्तमहासनौ त्वया बुद्ध्यैव वञ्चितौ ।
वशीकृतौ बलवशाचयापि दुनोति माम् ॥ १७ ॥
वत्सराजवचः श्रुत्वा महामात्योऽवदत्पुनः ।
यथार्थ देव निखिलं सत्यमेव न संशयः ।। १७७ ।।
देव पूर्वी दिशं पूर्व जेतुमर्हसि संभृतः ।
दिशमेतां समाक्रम्य सर्वासाभरणे रविः ॥ १७८।।
हस्तिनापुरमासाथ भव सर्वजयी नृपः
जिता हि ककुभः सर्वास्तत्रस्यैस्त्वपितामहैः ।। १७९ ॥
निशम्येति नृपः प्राह किं क्रमेण दिशा जये।
विजये सवेसाराणामुत्साहे हि न कल्पते ॥ १८० ॥
श्रूयतां सत्वसारस्य कथेत्याभाष्य भन्निणम् ।
देवी गोपालसेनानीसुहृदामब्रवीत्पुरः ।। १८१ ॥
आदित्यसेन इत्यासीत्सार्वभौमनरेश्वरः ।
विभाति भवनोद्याने कुल्ला सत्कीर्तिमालिनी ॥ १.४२ ॥
नानादिगन्तभूपालमौलिलालितशासनः ।
स्फुटस्फटिकसौधायामुजयिन्यामुवास सः ॥ १८३॥
कुलीनस्तत्पुरोपान्तनिलयोऽम्मेत्य स्वयम् ।
कदाचिच्छिवधर्माख्यः सभासीन व्यजिज्ञपत् ॥ १८४ ॥
कन्यारत्नं मम गृहे विद्यते नयनामृतम् !
पात्रं त्वं देव रत्नानां प्रमाणमधुना नृपः ।। १८५॥


दाल्थ ख... स्यवं. ३.त्य ख. 'लती ख..

'कुपवर्मा' स.