पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
काव्यमाला ।

विद्याधरेन्द्रजननीभाविनीति मुनेर्वचः ।
स्मृत्याचारोऽभवल्किचिदाशालस्वितजीवनः ॥ ९० ॥
गोपालमन्त्रिणौ दृष्ट्वा मन्दशौकौ मुखत्विषा
इङ्गितज्ञः शुचं त्यक्त्वा विधारपदमाययोः ॥ ९१ ॥
किंचित्प्रतनुशोकेऽथ विरहार्तमहीपतौ
देवी दरधेति संलापे दिक्चक्रे परिसर्पति ॥ १२ ॥
प्रद्योतो मगधाधीशो दूतेनाभ्यर्थ्य भूभुजे ।
दातुं पद्मावतीमैच्छत्पार्वतीमिव शूलिने ॥ २३ ॥
प्रियं प्राप्स्यति तां प्राप्य श्रुत्वेति सचिवान्नृपः ।
अमन्यत: निजोद्वाहं विरहानलदुःसहः ॥ १४ ॥
ततस्तुरगसैन्येन मागधीं प्राप्य भूपतिः ।
विवाहवमुवा भेजे राजपुत्र्या सहोचिताम् ।। ९६ ।।
वह्निप्रदक्षिणे तत्र प्राह यौगन्धरायणः ।।
प्रदत्ता देहि मे वाचं पूर्वदिग्विजये प्रभो ।। ९६ ॥
इति मद्रिगिरा तेन वत्सराजजयं प्रति ।
निबद्धवचने स्वैरं विवाहश्रीरवर्तत ॥ १७ ॥
अवन्तिकाविरचितां तिलकं माल्लिका तथा ।
अम्लानां वीक्ष्य भूपालो वर्णयित्वा धृतिं ययौ ॥ ९८॥
कथं जीवति मे देवी नान्यां वेत्ति तया विना ।
मालिका तिलकं चेदमिति पालाप सार । ९९ ॥
पामिव मनासाथ उता व पुरुषोत्तमः
पद्मावती ययौ न्यायादेवीमेन निजा पुरीम ॥ १०० ।।
निस्यान्त धुर तंत्र विवाध्यापि संयतः ।
न नपल्या स्मारकान्ता कामकलिकुमुद्वतीम् ॥ १०१ ॥
ततः प्रणयवादिन्यः पद्मावत्या वशान्विताः ।
भवतिकांशुका तु समाशयौ ॥ १०२॥


ता

३. शान्ते ख.१ ४. महाबा वीक्ष्य च स्व.