पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
काव्यमाला ।

देव चण्डमहासेनसमादिष्टः समेष्यति ।
गोपालकस्त्वद्विवाहयोग्यरत्नश्वसंपदा ॥ २४९ ।।
श्रुत्वेति हृष्टः सेनानी सज्जीकृतबलाम्बुधिः ।
राजा विवेश कौशाम्बी कौतुकाकुलतां गताम् ।। २१० ।।
अथ गोपालके प्राप्ते प्रवृत्ते च महोत्सवे ।
विवाहवसुधा राजा देव्या सह समाविशत् ॥ २९१ ॥
तयोर्बभौ विवाहश्रीः कुसुमायुधजीविनी ।
प्रवृत्तसंहृष्टगणा पुनरीश्वरयोरिव ॥ २१२ ।।
देवी प्रदक्षिणा वृत्ततारहारा, रराज सा ।
सुधाकल्लोलवलिता कमलेव नवोदिता ॥ २५३ ।।
सा भेजे कीर्णकर्पूरपूरस्मेराम्बुरोज्ज्वला ।
क्षीरक्षालितविन्यस्य चन्द्रस्येव सितच्छटा ।। २६४ ॥
विक्षिप्तलाजकुसुमा तद्विवाहमही बभौ ।
देवीमुखशशिप्रीत्या नक्षत्रैरिव सेविता ॥ २५६ ॥
संपूर्णोद्वाहयुभो नृपे मन्त्री च भूपतिः ।
समस्तजनसत्कार तस्थतुः प्रभुशासनात् ॥ २५६ ।।
रूमण्वानमथोवाच ध्यात्वा यौगन्धरायणः ।
विनियुक्तौ नृपेणावां दुष्करे बत कर्मणि ॥ २९७ ॥
को हि भोजनसमातेरवलेपचा जनन
समर्थः सनुलाकात मचिनिराजमहोत्सवे ।। २९६
भोजने याति विपुल कोपं बालोऽथ पूजितः ।
अवमानकथा पूर्वा कृतं बालेन कौतुकम् ॥ २५९ ॥
देव सेनामहारेऽमुद्रुद्रशर्माभिधो द्विजः ।
विनष्टकारवतस्त्रासीन्माना हीनः कृशः सुतः ॥ २६० ॥


कुलितामना खे. "नि स. ३. क ख ४ रिम खः ५. सावि'

पाम्बवोल्टनम् करुषा ख.