पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२०
काव्यमाला ।

यस्य मेरोरिवोदारकल्याणापूर्णसंपदः ।
अगणेयमभूद्गहे यस्य भोज्यं द्विजन्मनाम् ॥ ३२ ।।
सूर्यग्रहे त्रिभिलक्षैर्दत्त्वा कृष्णाजिनत्रयम् ।
अल्पप्रदोऽस्मीत्यभवत्स लज्जानतकंधरः ।। ३३ ।।
स्वयंभूनिलये श्रीमान्यः प्रतिष्ठाप्य देवताः ।
दत्वा कोटिचतुर्भागं देवद्विजमठादिषु ॥ ३४ ॥
पूजयित्वा खयं शंभुं प्रसरद्वाष्पनिर्भरः ।
गाढं दोर्भ्यां समालिङ्ग्यं यस्तत्रैव व्यपद्यत ॥ ३५ ॥
क्षेमेन्द्रनामा तनयस्तस्य विद्वत्सु विश्रुतः ।
प्रयातः कविगोष्ठीषु नामग्रहणयोग्यताम् ॥ ३६ ।।
श्रुत्वाभिनवगुप्ताख्यात्साहित्य बोधवारिधेः ।
आचार्यशेखरमणिर्विद्याविवृतिकारिणः ॥ १७ ॥
श्रीमद्भागवताचार्यसोमपादाब्जरेणुभिः ।
धन्यतां यः परं यातो नारायणपरायणः ॥ १८ ॥
कदाचिदेव विप्रेण स द्वादश्यामुपोषितः ।
प्रार्थितो रामयशसा सरसः स्वच्छचेतसा ॥ ३९॥
कथामेतामनुध्यायन्दिनेषु वियुलेक्षणः ।
विदधे विबुधानन्दसुधास्यन्दतरङ्गिणीम् ॥ ४०॥
स श्रीदेववराख्यस्य द्विजराज्यपदस्थिते ।
सर्वज्ञस्याज्ञया चक्रे कथामेतां विनोदिनीम् ॥ ४१ ॥

इति व्यासदासापराख्यक्षेमेन्द्रविरचिता बृहत्कथा संपूर्णा ॥