पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६००
काव्यमाला ।

तरुणीचरणाघातफुल्लेनाशोकशाखिना ।
अमन्यत स्मरस्यैव प्रतापो बिभ्रमक्षतिः ॥ १० ॥
कान्तागण्डूषविकसद्बकुलोद्भूतरेणुभिः ।
यशोभिरिव पुष्पेषोः पाण्डुराः ककुभोऽभवन् ॥ ११ ॥
तस्मिन्नानन्दमधुरे मालतीकलिकाकुले।
काले विलासिनीलीलानुकूले कलितानिले ॥ १२ ॥
फुल्लवल्लीनिकुञ्जेषु लवङ्गामोदनिर्भरे।
पपौ मधु मृगाक्षीभिर्मित्रैश्च नरवाहनः ॥ १३ ॥
मधौ मधुमदालोलाः प्रियाः सुहृदयाः सुहृत् ।
फलं राज्यतरोरेतच्छेषमाडम्बरं श्रियः ॥ १४ ॥
पुष्पाकरश्रियं वीक्ष्य दक्षिणानिलबीजिताम् ।
परागौघदुकूलाङ्कां गोमुखः प्राह भूपतिम् ॥ १५ ॥
भ्रमद्भ्रमरसंह्रादभीमभ्रुकुटिविभ्रमः ।
अयं विरहिणां कालः कालो देव विजृम्भते ॥ १६ ॥
अस्मिन्विकसिताशोकचूतचम्पककिंशुके ।
कामकेलिकलाकाले वियुक्तः को नु जीवति ॥ १७ ॥
राजपुत्रः पुरा शूरः शूरसेनाभिधो वधूम् ।
सुषेणां खैरमामन्त्र्य राजसेवापरो ययौ ॥ १८ ॥
गते तस्मिन्वनान्तेषु संततोत्फुल्लशालिना ।
संतोषितालिजालेन वसन्तेन विजृम्भितम् ॥ १९ ॥
मधौ मधुरसंलापे कोकिलालिकुलाकुले ।
सुषेणा वल्लभ स्मृत्वा बभूव गतजीविता ॥ २० ॥
शूरसेनोऽपि तामेत्य दृष्ट्वा निपतितां प्रियाम् ।
मुमोह को हि सहते सहसा दैयिताक्षयम् ॥ २१ ॥


जीविताम् .. १. 'गैरनुकूलाङ्ग- ख. ३. "षित' ख. ४, 'भार' ख.

'सुखि जीवितं दिना ख... 'दयतां पतिः स.