पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-लक्ष्मीसेनाख्यायिका ।
५९३
बृहत्कथामञ्जरी

पत्यौ प्रयाते स्नानाय मानिनी काममोहिता ।
ततः कदाचित्संरूढच्छेदतुण्डं तमब्रवीत् ॥ ६२६ ॥
भज मां चिरसंकल्पं मम पूरय निर्जने ।
स्त्रीणां हि ललितं चेतो न शाम्यति रतं विना ॥ २७ ॥
इत्यर्थितस्तया रुग्णो भुजाभ्यां गाढपीडिताम् ।
तां निर्दयपरामर्दैः सुचिरं समतोषयत् ।। ६२८ ॥
स्नात्वा प्रतिनिवृत्तोऽथ वणिक्पुत्रो ददर्श ताम् ।
मिथ्यैव विहितव्याधिं तथा दीर्घं प्रलापिनीम् ॥ १२९ ॥
तटिनीमान्तसंजातां मह्यमेना महौषधीम् ।
समाहरेति स तया प्रेरितो गन्तुमुद्ययौ ॥ ६३० ॥
तत्करालम्बिना वल्लीदाना हासप गतः ।
तथैव त्यक्तपाशोऽसौ नदीमध्ये पपात च ॥ ६३१ ।।
स ततः सलिलोत्कालैर्गमनालिङ्गनक्षमैः ।
अविभावित(ह)विक्रस्यैर्न्यस्तो हर्षपुरीतटे ॥ ६३२ ॥
तस्मिन्नवसरे राज्ञि हर्षपुर्या दिवं गते ।
अभिषेकगजेन्द्रेण स गृहीतो वणिम्वरः ।। ६३३ ।।
तत्राभिषेकपुण्याहे निर्गत्य द्विरदाधिपः ।
यमारोपयति स्कन्धे स राजेति स्थितिः सदा ॥ ६३४ ॥
स तेन कुञ्जरेन्द्रेण नीतो राज्यश्रिया युतः ।
योषित्सु न मतिं चक्रे स्मरन्भार्याविचेष्टितम् ।। ६३५ ।।
पृथ्वीराज्यं समासाद्य प्रजापालनतत्परः ।
सं तत्र कालमनयत्सर्वाधिसुरपादपः ॥ ६३६ ॥
सापि तं रुग्णमादाय स्कन्धे रागवशीकृतिौं ।
बभ्राम निखिलां पृथ्वीं भिक्षावाहितभोजना ॥ ६३७ ॥
अहो पतिव्रता कापि पश्येयं या पति निजम् ।
स्कन्धे वहति वृत्ताझं जनास्तामित्यपूजयन् ।। ६३८ ।।


.. 'रूपदरं रणत रतानन्दैः' ख, ३. एतत्कोष्ठान्तर्गतपाठः

ख-पुस्तके त्रुटितः