पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९२
काव्यमाला ।

बौद्धादरादहं जातो जलेऽस्मिन्सिद्धिभाजनम् ।
व्रतभङ्गान्न तु प्राप्तो गन्तुं तत्परमं पदम् ॥ ६१५ ॥
इति ब्रुवाणः स तया वध्वा चारित्रशुभ्रया ।
नीतः स्वतपसा क्षिप्रं विमानेन सुराँवनीम् ॥ ६१६॥
लक्ष्मीधरश्रीधरौ च स्थितौ तत्रैव विसितौ ।
प्रातर्दशतुर्दिव्यरूपं अक्षकुमारकम् ॥ ६ १७ ।।
तद्दिष्टदिव्यसंभोगौ तस्माद्विद्यामवाप्य तौ
जग्मतुस्तौ समामन्त्र्य निजगेहं महाशयौ ॥ ६१८ ॥
इति श्रीधराख्यायिका ॥ ४२ ॥
कथां तपन्तकेनेति कथितां नरवाहनम् ।
श्रुत्वा प्रहृष्टं प्रोवाच गोमुखोऽपि विनोदिनीम् ॥ ६१९ ॥
उत्पलाख्येन वणिजा लक्ष्मीदत्ताभिधः सुतः ।
पुरा विवासितः प्रायान्मालिन्या सह भार्यया ॥. ३२० ॥
निर्जलामटवीं प्रा(प्य प्रियां तृष्णानिपीडिताम् ।
दृष्ट्वा खभुजमुत्पाट्य स तां रक्तमपाययत् ।। ६२१ ।।
दिनैर्बहुभिरासाद्य) श्रान्तः शीतजला नदीम् ।
स्नात्वा चकार तत्तीरे प्राणवृत्ति वधूसखः ।। ६२२ ॥
ददर्श तत्र निळूनकरपादं विनासिकम् ।
अन्तरूढं तरङ्गौधैर्नरमुंतानशायिनम् ॥ ६२३ ॥
तं केचिजीवमालोक्य संजातकरुणोऽय सः ।
विगाय तटिनीं क्षिप्रमानिनाय वणिक्सुतः ।। ६२४ !।
प्रत्यग्रनिग्रही तस्य वस्त्रचीरेण रुरिणका ।
वध्वा तस्य चिरं चक्रे विपिने भेषजक्रियाम् ॥ १२५ ॥


प्राप्त सौखत परम स्व.२. बुद्धचारित्रशुभ्रया' ख. ३. 'खास. ४. 'स चान

यो ख. ५. एकत्कोमान्तर्गतपाठः खे-पुस्तके त्रुटित. ६. 'पादान्तनासिक' ख. उदयमान ख. 'भुत्तुङ्गशायिनम् ख.