पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-मूषिकाख्यायिका ।।
५८१
वृहत्कथामञ्जरी ।

अरिमर्दं तदाकर्ण्य काकानुक्रोशमालिनी ।
तद्वचोविरतौ प्राहुरपरे धूकमन्त्रिणः ॥ ४८९ ॥
अहो कुमन्त्रिणानेन संशये खामिनो धृताः ।
लक्ष्मीः शत्रुप्रयुक्तेऽसिन्काके कारुण्यचेतसा ॥ १९ ॥
वञ्च्यते धूर्तवचनैः प्रभवः सरलाशयाः ।
जायां सजारो शिरसा रथकारः पुरावहत् ॥ ४९१ ।
त्या प्रयोजनमिषं निर्गत्य शिबिरालधु ।
भार्यां जारवतीं द्रष्टुं विवेश स्थकृत्पुनः ॥ १९२ ।।
गूढे शयनपर्यङ्कतले तस्मिन्नयास्थिते।
प्रियोपपतिना चक्रे सुरतं तेन तद्वधूः ॥ ४९३ ॥
सा ज्ञात्वा पादसंस्पर्शान्निजं पतिमलक्षितम् ।
उवाच धर्मपत्न्या मे तत्परो नास्ति बल्लभः ।। ४९४ ॥
तज्ज्ञात्वा मूढहृदयो स्थकारो मुदान्वितः
उवाह शिरसा भार्यां सजारा हासयन्पथि ॥ ४९५ ॥
इति रथकाराख्यायिका ॥ २९ ॥
इत्थं विमूढहृदया वञ्चयन्ते प्रिययादिभिः ।
चिरजीवी च काकोऽयं संधेयो नेति मे मतिः ॥ ४९६ ।।
ततो मुखावमद्रतः कृतकलस्तपक्षतिः ।
खञ्जन्नुलूकनृपति धिरजीवी व्यजिज्ञपत् ॥ १९७ ।।
देव त्यजाम्यहं प्राणान्कृतनै यसैर्हतः ।
त्वत्कृते तद्वधायाहं जाति बाच्छामि कौशिकीम् ॥ ४९८ ॥
काकस्येति वचः श्रुत्वा धूकामात्योऽवदधः।
उलूकजातिर्न प्राप्या त्वया बनेण वायस
त्यक्ताप्यहो रजिमुखैः स्खयोनि भूषिका ययौ ।
गङ्गातीरे मुनिः कश्चिन्सूषिका श्येनपातिताम् ॥ ९.०० ।।


'अमात्य(१)सौ तदाकर्ण्य वाचोऽतुकोशशालिनः ख. २. तद्वधे विर' ख.

'ज्ञात्वाख.