पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७६
काव्यमाला ।

एवं तयोः कथयतोर्मकरोऽपि सुहृत्प्रियः ।
आययौ शनकैर्यत्र मृगमूषकवायसाः ॥ ४३१ ॥
दृष्ट्वा कच्छपमायान्तं भूषकः कुपितोऽब्रवीत् ।
धिक्त्वामदेशकालज्ञं यत्प्राप्तोऽसि छलैरिति ।। ४३२ ॥
ततः कुरङ्गपाशाग्रे कृत्ते सत्वरमाखुना।
लुब्धकः सहसा प्राप्य बबन्धाभ्येत्य कच्छपम् ॥ ४३३ ॥
ते च जग्मुर्भयात्तस्य गत्वा चाचिन्तयत्क्षणम् ।
ततः संमन्त्र्य चक्रुस्ते व्याजेन पतितं मृगम् ।
नेत्रे विपाट्यन्तं तं तस्यैवोपरि वायसम् ॥ ४३४ ॥
तं दृष्ट्वा लुब्धके मुग्धे त्यक्त्वा कच्छपमञ्जसा ।
अभिगुते कुरङ्गाय कूर्ममाखुरमोचयत् ॥ ४३५ ॥
स तस्मिन्मूषके याते सारङ्गोऽपि सवायसः ।
जगाम तूर्णमित्यैवं बुद्धिः सर्वार्थसाधिनी ॥ ४३६ ।।
इति मूषककाकर्मकच्छपाख्यायिका ॥ २२ ॥
न्यग्रोधशाखिनिलयो वायसाधिपतिः पुरा ।
बभूव वर्णमेघाख्य)स्तमालश्यामलच्छविः ॥ ४३७ ॥
तस्योलूकपतिर्वैरो रिपुमर्दः कुलक्षयम् ।
चकार निशि सर्वो हि देशकालाश्रयाङ्कली।।४३८ ।।
स सैन्यकृतशोकातः पञ्च पप्रच्छ वायसान् ।
(प्रधानामात्यसंस्थासु नियुक्तान्मुनिकोविदान ) ॥ १३९ ॥
देशत्यागमुवाचैकः कालहारं तथापरः ।
बलिना संधिमन्योऽथ तूर्णमन्यपराक्रमम् ॥ ४४० ॥
पञ्चाङ्गं पञ्चमो मन्त्रमपरः शत्रुनाशनम् ।
दुर्जया हि सदा धूकाः शत्रवो वाकृतेन नः ॥ १४१ ॥


को मुग्धों स्व.२.-३, एतत्कोष्ठान्तर्गतपाठः ख-पुस्तके श्रुतिः... "वद-

च्छत्रु' ५ 'लो स... 'बायसे नमः ख.