पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्ति-मूषककाककूर्मकच्छपाख्यायिका !]
५७५
बृहत्कथामञ्जरी ।

करोति ब्राह्मणवधूर्नाकमात्तिलविक्रयम् ।
तस्मादाखुस्तथैवैष न शक्तः कारणं विना ।। ४ १९ ॥
इति जम्बुकाख्यायिका ॥ २१ ॥
इत्युक्त्वा मद्विलद्वारं स विदार्यातिकोविदः
येनामभवं द्रष्टा तत्सुवर्ण जहार में ।। ४.२० ॥
ततो मे शक्तिहीनस्य क्षीणवृत्तेर्गतत्विषः ।
त्यक्तस्य भृत्यखजनैरिदमासीन्मनोगतम् ॥ ४२.१ ।।
अहो नु धनहीनानां मरणं सुगतिः परा ।
गत्तासुः सेव्यते गृधैर्न तु केनापि निर्धनः ॥ ४२२ ॥
इति चिन्तापरीतोऽहमनेन लघुपातिना ।
संगतो जाह्नवीकूले प्राप्तो भद्र त्वदन्तिकम् ॥ ४२३ ॥
तच्छ्रुत्वाश्चासयामास हिरण्यं कच्छपाधिपः ।
उद्योगशीलो विभवं प्राप्स्यसीति पुनः पुनः ।। ४२४ ॥
एवं प्रब्रुवतां तेषां लुब्धकस्तत्र(?) (आययौ ।
चित्राङ्गो नाम सारङ्गं प्रशंसन्निव मित्रताम् ) ॥ २६ ॥
तेषां विश्रम्भसौहार्दै वर्धमाने परस्परम् ।
मृगः कदाचित्संकेतवेलायां न बलम्बत ॥ ४२६ ।।
ततस्ते शतिता मित्रं बद्धं विज्ञाय वायसात् ।
अचोदयत्स्कुरङ्गस्य बन्धच्छेदाय मूषकम् ॥ ४२७ ॥
नीतोऽथ मूषकस्तंत्र बायसेन विहायसाः ।
दृष्ट्वा कुरङ्गं प्रोवाच देशकालाज्ञता क ते ॥ ४२८ ॥
इति श्रुत्वाब्रवीदेनं प्राप्तोऽहं दैवशासनात ।
क्रीडार्थं राजपुत्राणां दृष्टबन्धोऽप्यहं पुरा ॥ ४२९ ।।
देशकालबलज्ञो हि दृष्टोपायोऽपि पण्डितः ।
सखे पराङ्मुखे दैवे समर्थोऽपि करोति किम् ॥ ४३० ।


'गर्भतिला क.

२. “कथयता स.. ३. एतत्कोचान्तर्गत पाठः ख-पुस्तके त्रुटितः. ४. 'दृश्यत ख.