पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि- लोइतुलाख्यायिका ।।
५७१
बृहत्कथामञ्जरी ।

तच्छ्रुत्वा विस्मिताः सर्वे धर्माधिकरणो द्विजाः ।
प्रातर्विचार इत्येयं चक्रुः प्रतिभुवा खितम् ॥ ३७२ ।।
अबुद्धिरथ कृत्वा तं वृक्षस्य सुषिरान्तरे ।
पितरं गूढवचनैस्त(दुक्तो न्यजयत्परम् ॥ ३७३ ॥
धर्मबुद्धिर्जितस्तत्र विचिन्त्य क्षणमात्मना ।
हृतं तन्निधिपालेन तं तु दासी)त्यमाषत ।। ३७४ ।
ततो विधाय बहुलं तुषपर्गतृणानलम् ।
धूमेनापूरयामास विदरं मार्गशाखिनः ॥ ३७६ ।।
धूमालिकथितप्राणो दुर्बुद्धेर्जनकततः ।
निर्गत्य प्राह पुत्रेण हा हतोऽस्मीति विहलः ॥ ३७६ ॥
धिगुपायानपायकपर्यन्तान्मूर्खकल्पितान् ।
पुरा खयं समानीतैर्नकुलैक्षिता बकाः ।। ३७७ ।।
वाध्यमाना भुजङ्गेन बकाः श्रुत्वा कुलीरकान् ।
उपायं नकुलाह्वाने मल्स्थमांसं ददुः पथि ॥ ३७८ ।।
आहूता नकुला जहुर्मत्स्यमासानुसारिणः
सर्पे तस्मिन्हते ज्ञात्वा मार्गे जन्नुर्वकानपि ॥ ३७९ ।।
एवं कुतनयेनाहं निहतो दुष्टबुद्धिना ।
वदन्निति जगामास्तं धूमस्फुटितलोचनः ॥ ३८ ॥
ततो यथार्थं विज्ञाय दुष्टबुद्धिहतो द्विजैः ।
एवं त्वमपि दौरात्स्यात्पैशून्यान्नाशमेष्यसि ॥ ३८१ ॥
इति वणिक्पुत्रबकाल्यायिका ॥ १८ ॥
अस्माकमपि नावासस्त्वयि मिथ्यासुहृद्यहि ।
यस्योपजीव्ये न प्रीतिः कुतस्तस्योपजीवके ।। ३८२ ।।
पुरा लोहसहस्राङ्को न्यासीकृत्य तुला वणिक् ।
वणिग्गेहे चिरं प्रान्त्या दिगन्तात्पुनराययो ।। ३८३ ।।


१. एतकोष्ठान्तर्गतयाठः ख-पुस्तके त्रुटितः. २. एतत्स्थाने ख-पुस्तके तु 'ब.

काख्यायिकागर्मा वाणिवपुत्रान्तराख्यायिका' इत्युपलभ्यते.