पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
काव्यमाला ।

पतामि मा पत्तेत्येवं तस्यास्तेषां च सा निशा।
प्रययौ क्रन्दतामेव शतसंचारोपमा ॥ १२८ ॥
सवृद्धवालानगरे संप्राप्ने कौतुकाकुले ।
प्रातर्दूरात्परिज्ञाता द्विजेनैकेन कुट्टिनी ।। १२९ ॥
लोहजङ्गेन चरितं हास्यमेतदिति द्विजाः ।
विज्ञाय कुट्टिनी वैरे प्रसिद्धं ददृशुश्च तम् ।। १३० ।।
खरूपं लोहजाङ्घोऽपि विज्ञाय बहुरत्नदः
रूपिणीं भूषयित्वा च धृतिं स प्राय पुष्कलाम् ॥ ॥१३१ ॥
इति लोहजडाख्यायिका ॥ १ ॥
श्रुत्वेति राजतनया कथामद्भुतशालिनीम् ।
अमन्दानन्दनिस्सन्दर्शतधौतमुखी बभौ ॥ १३२ ॥
अथ राजानमभ्येत्य स्वैरं योगात्परायणः ।
विमुक्त्युपायं समग्रं योगं दत्वा ययौ पुनः ॥ १३३॥
प्ररूढगाढविश्रम्भां प्रेमबन्धवशीकृताम् ।
राजपुत्रीं नृपा ज्ञात्वा योगस्फाटिकबन्धनः ।।१३४ ॥
अद्र्दां भद्रवतीं नाम करिणीं लक्षणॊचिताम् ।।
आदायवाटकं कृत्वा दानैर्हस्तिपकं वशे ॥ १३५ ॥
बसन्तकेन सहितः साध वासवदलया।
सत्संख्या पनि चासमका को कामाग।१३६॥
मिला सर्वायुध हिमा जगहरा देणार
यसौ करोगकावावृतहास्तरङ्गितः ॥ १३७ ॥
प्रवाते बरसनृपतो बभूशेजमिनीपति ।।
मिनदास्तममरवातकालय पुर॥१३८॥
गलत साधला पालिका कुपितोऽथ, तम् ।
पृष्विटतोभिसरेद् विद्या जारवाचन्तिपोऽब्रवीत । १३९ ।।


हा . स्मितः

देत हो