पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३८
काव्यमाला ।

काव्यमाला शक्राद्या नारदगिरा कन्यावरणलोलुपाः । सामिलाषां नले ज्ञात्वा दमयन्तीं दृढव्रताम् ॥ ३४० ॥ तद्रूपा एव विविशुः स्वयंवरसभां सुराः । निर्विशेषान्नलान्दृष्ट्वा दमयन्ती भुवि स्थिता ॥ ३४१ ॥ छायाद्वितीयमवृणोत्परिज्ञाय नलं धिया । ज्ञात्वा देवाः स्वमाकारं विधाय प्रददुर्वरान् ॥ ३४२ ।। नलरूपाय संतुष्टाः स्मरणाञ्च स संनिधिम् । दमयन्तीं समादाय स्वपुरं नैषधे गते ।। ३४३ ॥ द्वापरेण कलिः सार्धं कन्यालोभात्समाययौ । वृतस्तया नलो राजा गच्छ वृत्तः स्वंयंवरः ॥ ३४४ ॥ श्रुत्वेति देववचनं वृद्धः प्रायात्कलिर्नलम् । तदाविष्टः स नृपतिः सगोत्रेणाथ शत्रुणा ॥ ३४५ ॥ केनापि पुष्कराख्येन जित्वारण्यं विवासितः । दमयन्त्या स सहितः काननं प्राप्य निर्जनम् ॥ ३४६ ॥ गृहीतुं वाससा हंसान्क्षुत्क्षामः क्षिप्रमुद्ययौ । कलिद्वापरनिर्दिष्टास्ते हंसास्तूर्णमंशुकम् ॥ ३४७ ।। जह्रुस्तस्य ततः सोऽपि दयितार्धाम्बरं श्रितः । तावेकवसनाद्दूरं गत्वा प्राप्य वनान्तरम् ॥ ३४८ ।। निषण्णौ स्थण्डिले तृष्णाशुष्यद्वदनपङ्कजौ । दमयन्त्यां प्रसुप्तायां नलः कलिविमोहितः ॥ ३४९ ॥ कृत्वा शस्त्रेण वस्त्रार्धं प्रथयौ दैवविप्लुतः स गत्वा पुनरभ्यायात्पुनः प्रायात्स दुःखितः ॥ ३५० ॥ दोलाविलोलहृदयो रागान्मोहाच्च भूपतिः । त्रायस्वेति समाकर्ण्य शब्दं गत्वा वनान्तरम् ॥ ३५१ ॥ दावानलादुज्जहार कर्कोटं पन्नगोत्तमम् ।। ततस्तद्विषफूत्कारैर्यातः क्षिप्तं विवर्णताम् ॥ ३५२ ॥ १ 'द्रतम्' ख. २. 'छित्वा वस्त्रं स प्रययौ मोहितो देवविप्लवः' ख. ३. 'ना' ख.{{rule}तम् स. २. छिया बन च प्रक्यौ मोहितो देवविप्लव ख. ३. 'ना न.