पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे लोहजचाख्यायिका ।।
५३
वृहत्कथामञ्जरी

इदं हि यौवनं बाले तरङ्गजवगत्वरम् ।
अस्मिन्प्रयाते वृद्धानां को ददाति कपार्दिकम् ।।९०
दृष्टिच्छठेव तीक्ष्णा तां कुटिला भूलतेव या ।
स्तनस्थलीव कठिना- वेश्या सर्वस्वहारिणी ॥ ११ ॥
निष्कामाः कामचारिण्यो भोगिन्यो न कुलादराः ।
नित्योपहारहारिण्यो जृम्भते वारयोषितः ॥ १२ ॥
विचित्रमाथाबहुला बन्धुकी मोहिनी नृणी ।
अस्मद्विधा हि सरले संसृतावपि संसृतिः ॥ ९३ ॥
धनेनाल्पोपचारेण हरन्ति द्रविणं बहु ।
विदग्धपण्यललनाः कर्णोदकमिवाम्भसा ॥ ९४ ॥
स्मितं नृतं प्ररुदितं रागो रूढिरुदारता !
स्वप्नदृष्टमिवाशेषमसत्यं वारयोषिताम् ॥ ९६ ।।
कामुके नूतनासङ्गगाढालिङ्गनकातरे ।
गणिका गेहगणनां करोति ध्यानमास्थिता ॥ ९६
धनाय यत्पनेन पराभव पुत्रि महीभुजाम् ।
वेश्यानां चार्थहीनानां तृणेनापि न विक्रयः ॥ ९७ ॥
पतन्ति खङ्गधारासु विशन्ति मकराङ्कुरम् ।
कि न कुर्वन्ति सुभगे कष्टमर्थार्थिनो नशः ॥ ९८ ॥
पुत्रि धन्या वयं यासां संभोगेन धनार्जनम्
करं शिरो वा विकीय धनं मुग्वे न लभ्यते ॥ ९९ ॥
त्यजैनं निर्धन विप्रं मा रूपवशगा भव ।
न हि दारुमयो हस्ती करोति समरक्रियाम् ॥ १० ॥
इति मातुर्वचः श्रुत्या रूपिणी कोपकम्पिताः ।
मैवं वादीः पुनरिति प्रोवाच दृढरागिणी ॥ १.१॥


'गणभरम् ख.

'णाम् २. 'वेश्याना ख.