पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५. अलंकारवत्याम्-अनङ्गप्रभाख्यायिका ।।
५१९
बृहत्कथामञ्जरी ।

इत्युक्त्वा नृपतिः पुत्री पप्रच्छ गणक ततः ।
बूबनगरतिः कस्य भाविनीय वधूरिति ।। ११४ ॥
तृपेण धृष्टो दैवज्ञः सोऽबदहिव्यलोचनः ।
सुता विद्याधरीयं ते शापान्मर्त्यपद स्थिता ॥ ११ ॥
याते मासत्रये शापं त्यजत्येषा सुलोचना ।
गणकस्येति वचनं श्रुत्वाश्चर्य महीपतिः ॥ ११६ ॥
चतुर्भिः सहितो वीरः संदेहाकुलितोऽभवत् ।
ततो मासत्रये याते सा परित्यज्य सुन्दरी ॥ ११७ ॥
तर्नु भयोचिता बाला प्राप्य वैद्याधरं पदम् ।
ततः सुतावियोगातस्तत्रासीनः पुरे नृपे ॥ ११८ ।।
विस्मृते जीवदत्तस्य मन्द्रे च मृतजीवने ।
(वीरेषु यातेषु..." तत्संगमनिरासताम् ।
आश्वास्यमाने तेनैव दैवज्ञेन महीपतौ ।। ११९ ।।
जीवदत्तस्तनुत्यागे दृढनिश्चयमानसः) ।
निज खड्ड्रेन दुःखार्तः शिरश्छेत्तुं समुथयौ ।। १२० ।।
अथोर्चचार बारव्योमो विप्र मा साहसं कृथाः ।
प्रसादाद्विन्ध्यवासिन्यास्तां प्राप्स्यसि मृगेक्षणाम् ॥ १२१ ॥
इति श्रुत्वा स तपसे गत्वा विन्ध्यं द्विजैस्ततः ।
कात्यायनी निराहारस्तुष्टां स्वप्ने व्यलोकसत् ।। १२२ ॥
प्रणताय वितीर्यास्मै खतरत्न महानिजम् ।
उवाच देवी तं पुत्र गच्छ प्रामुहि ता. प्रियाम् ॥ १२३ ॥
अस्ति वीरपुरे श्रीमास्तुषारगिरिशेखरे ।
विद्यात्समरो नाम सुता सा. तस्य सुन्दरी ॥ १२४ ॥


१. 'देह' ख. २. 'क्ष्य ख, ३. वीरेंः वं. ४. 'ताचारी ख..५. एतत्को-

छान्तर्गतपाठः ख-पुस्तके न दृश्यते. . ६. दिवं बचो व्योग्नि ख. ७. 'जात्मजः' ८. दम् ख..