पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९. अलंकारवत्याम्-अनङ्गप्रमाख्यायिका ।।
५१५
बृहत्कथामरी।

समुद्रतटमासाद्य से पुत्रपुरभूभुजा ।
उदारचरिताख्यस्य गृहे विश्रम्य पूजितः ॥ ४ ॥
समारुह्यानुकूलेन प्रेरित मातरिक्षना।
महावहणं राजा राजकानुगतो ययौ ।। ६५
कालेन जलधिद्वीपे प्राप्य मुक्तापुरं नृपः ।
ददर्श भुक्तामोस राजधानी मनोरमाम् ॥६६॥
प्रत्युद्धतेन विधिवत्पूज्यमानोऽथ सादरम् ।
राज्ञा रूपधरेगासौ विवाहदसुधा ययौ ।।१७।।
ददर्श राजतनयां तन्त्र रूपलतां नृपः ।
अङ्गव्ययादनलस्य शक्ति मूर्तिमतीमिव ॥ १८ ॥
परिणीयेन्दुवदनां तामाथतरिलोचनाम् ।
हृष्टः प्रवहणेनैव पुनरुत्तीर्य सागरम् ॥ १९ ॥
प्रतिवानपुरं प्राप्य तामग्रमहिषीपदे ।
अभिषिच्या मनो जन्मसंभोगसुभगोऽभवत् ।। ७०
इति रूपलता राज्ञा तेनं सत्चोदितेन सा ।
प्रायाद्विद्याधरसुता लमप्येवमवाप्स्यसि ।। ५१ ॥
इति रूपलताख्यायिका।॥३॥
गोमुखेनेति कथितं निशम्य नरबाइनः ।
बभूव दयितासजसंकल्पध्याननिश्चलः ।। ७२ ॥
राजधानीमाभ्येत्य निःसहो निःश्वसन्मुहुः ।
नान्तःपुरे न हम्र्येषु नोद्यानेषु धृति ययौ ॥ ७
सुहृद्भिः सुहितो वीतनिद्रतत्कथया निशाम् ।
दीधी निनाय कुच्छ्रेण रसद्वीपे नियतहक् ॥ ७ ॥
ततः अमाते श्रीकण्ठं प्रणम्य पितरं तथा ।
बरोद्यानस्थितोऽपश्यत्कान्तिपिचरितं नमः !! ७६ ॥


१. 'पत्तन पुरभूभुज स... 'मौक्तिकस्मेरा राज ख... ३. पनि ख.