पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११. अलंकारवत्याम्-रामाख्यायिका ।।
५११
बृहत्कथामञ्जरी ।

तां तथा कन्यया तत्र हृष्टयाभ्येत्य संगताम् ।
प्रणनामादरालोलकुण्डलो नरवाहनः ॥ १३ ॥
सा कन्याजननी तेन पृष्टा विद्याधराङ्गना।
निजाभिजनवृत्तान्तं प्रोवाच मृदुवादिनी ॥ १४ ॥
सुन्दराख्ये पुरे तुङ्गशृङ्गे तुहिनभूभृतः ।
अस्त्यलंकारशीलाख्यो विद्याधरधराधिपः ॥ १५ ॥
तस्याहमनमहिषी वल्लभा काञ्चनप्रभा ।
मयि जातोऽस्य मतिमान्धर्मशीलाभिधः सुतः ।। १६ ।।
कन्या चेयं शशिमुखी नयनामृतवाहिनी।
अलंकारवती नाम खप्रभालंकृताकृतिः ॥ १७ ॥
स धर्मशीलो भ्रातास्याः (प्रेययौ तपसे युवा ।
अस्माभिः प्रार्थ्यमानोऽपि विरक्तो भवविश्र, १८ !!
राजालंकारशीलोऽपि तमेवानु) तपोवनम् ।
प्रययौ मयि विन्यस्य राज्यं कन्यामिमां च सः ॥ १९॥
नरवाहनदत्ताय भविष्यचक्रवर्तिने ।
इयं विद्याधरेन्द्राय हातव्या गत्सुता त्वया ॥ २० ॥
अलंकारवती शंभुनिर्दिष्टा श्रीस्तथाखिला ।
इति मां पतिराभाष्य समुतः काननं ययौ ॥ २१ ॥
ततोऽहं भर्तृरहिता निःशशाङ्केय शर्वरी ।
शोकान्धतिमिराक्रान्ता स्थिता राजे तदाज्ञया ।। २२ ॥
चिन्तयन्त्या तव शुभं पुत्रीपरिणयाशया ।
कृच्छ्रादब्दशतायामो नीतः संवत्सरो मया ॥ २३ ॥
अधेयं मत्लुता पृथ्वी प्रान्त्वा दृष्ट्वा मंदाज्ञया ।
खयंभूशंभुलिलया प्रणम्य व्योमगामिनी ॥ १४ ॥
प्रथमं त्रिपुरारातिं नत्वा कश्मीरमण्डले।
विजयं चामरेशं च तां च देवीं महेश्वरीम् ॥ २५ ॥


१. “या स. २. एतत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः. ३. 'मुरेश्वरी' ख.