पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
काव्यमाला ।

विलोक्य राजतनयां स कल्पतरलोऽसवत् ।
कान्तिकल्लोलिनीकूले शशाङ्क इव बिस्वितः ॥ ५२ ॥
राजपुत्री तमालोक्य लज्जानम्रमुखी बभौ ।
मेखलारसकिरणैर्धृतेवोर्ध्वकाशिभिः ॥ ५३ ॥
खेदवारिपरामष्टकपोलगुरुपत्रिका ।
चकन्धे करुणार्द्रेण स्वाहतेवः मनोभुवा ॥५४॥
प्रेमप्रणयशालिन्या सेव्यमानस्तया नृपः ।।
राज्यस्थितिं विसस्मार सुधयेवामारीकृतः ॥ ५५ ॥
श्रुत्युत्यत्कर्षापकर्षेण खरैः स्थाननिपातिभिः
मूर्छनाव्यञ्जनोदारतालच्छिन्नायतिक्रमैः ।। ॥५६
निर्विशेष प्रियतमा ततस्तरललोचना ।
प्रावीण्यं प्राप वीमायामवन्तीनृपतेः खुली ।। ५७ ।।
अत्रान्तरे तथा भूत कल्ला वचरेश्वरम् ।
अंगृह्य सेनापतिना सह पोरैश्च दुःखितः ॥५८ ।।
यौगन्धरायाणो धीमान्निर्ययौ योगकोविदः ।
विषद्वल्लीकुठारि हि सत्सहायसमागमः ॥ ५९॥
व्रजन्जस्विन्ध्याटवीं प्राप्य त्वरितस्वरमालिनीम् ।।
प्लवत्कपिकुलालोलवासहिन्तालपल्लवाम् ।६०॥
शल्लकीकवलोद्वारी करकुञ्जलसंकुलाम्
जृम्भमाणमहासिंहदंष्ट्राशुकवलोज्ज्वलम् ६१॥
तामतीत्याचलोपान्ते पल्लीपतिनूदारधीः ॥
पुलिन्दकाभिधं प्राप वसन्तकसखः पथि ॥ ६२ ॥
सुहृदं वत्सराजस्यतं सर्वशबरेश्वरम्
सहायः कायशेषे त्वमित्यामन्त्र्या ययौ रहः ।। ६३ ॥
दिनैर्देदेशाभिरासाद्य योगेनोज्जयिनीं ततः ।
महाभयं महाकालस्मशानमवसान्निशि ॥ ६४ ॥


जाल ख. २. वारणास्त्रेण खा. क्षमहमाकृशाम्र सर